Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ दृष्टवान् का अर्थ (Meaning of Samskrit word dRRiShTavAn)

दृष्टवान्

वर्णविच्छेदः – द् + ऋ + ष् + ट् + अ + व् + आ + न्
  • राजमार्गे अहम् एकं रोगिणं दृष्टवान्। तस्य परिस्थितिः शोचनीया आसीत्।
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं दृष्टवान्।

हिन्दी में अर्थ​

देखा

Meaning in English

saw

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)