संस्कृत शब्द​ दृष्टवान् का अर्थ (Meaning of Samskrit word dRRiShTavAn)

दृष्टवान्

वर्णविच्छेदः – द् + ऋ + ष् + ट् + अ + व् + आ + न्
  • राजमार्गे अहम् एकं रोगिणं दृष्टवान्। तस्य परिस्थितिः शोचनीया आसीत्।
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।

हिन्दी में अर्थ​

देखा

Meaning in English

saw