संस्कृत शब्द​ चत्वारः का अर्थ (Meaning of Samskrit word chatvAraH)

चत्वारः

वर्णविच्छेदः – च् + अ + त् + व् + आ + र् + अः
  • तस्य चत्वारः पुत्राः आसन्।
  • वृक्षस्य अधः चत्वारः मयूराः नृत्यन्ति।

हिन्दी में अर्थ​

चार​

Meaning in English

four