संस्कृत शब्द​ भूत्वा का अर्थ (Meaning of Samskrit word bhUtvA)

भूत्वा

वर्णविच्छेदः – भ् + ऊ + त् + व् + आ
अव्ययम्
  • अहं शिक्षकः भूत्वा छात्रान् पाठयिष्यामि।
  • सः लज्जितः भूत्वा तूष्णीम् उपविशति।

हिन्दी में अर्थ​

बन कर​​, होकर

Meaning in English

having become