संस्कृत शब्द​ भीता का अर्थ (Meaning of Samskrit word bhItA)

भीता

वर्णविच्छेदः – भ् + ई + त् + आ
  • युधिष्ठिरस्य वचनं श्रुत्वा द्रौपदी भीता अभवत्।

हिन्दी में अर्थ​

भयभीत

Meaning in English

frightened