संस्कृत शब्द​ भगवद्गीतायां का अर्थ (Meaning of Samskrit word bhagavadgItAyAM)

भगवद्गीतायां

वर्णविच्छेदः – भ् + अ + ग् + अ + व् + अ + द् + ग् + ई + त् + आ + य् + आं
  • अम्ब! भगवद्गीतायां कति अध्यायाः सन्ति? — अष्टादश अध्यायाः सन्ति।

हिन्दी में अर्थ​

भगवद गीता में

Meaning in English

in the Bhagavad Gita