संस्कृत शब्द​ भगवद्गीताम् का अर्थ (Meaning of Samskrit word bhagavadgItAm)

भगवद्गीताम्

वर्णविच्छेदः – भ् + अ + ग् + अ + व् + अ + द् + ग् + ई + त् + आ + म्
  • किम् अध्येतुम् इच्छसि? — भगवद्गीताम् अध्येतुम् इच्छामि।

हिन्दी में अर्थ​

श्रीमद्भगवद्गीता

Meaning in English

the Bhagavad Gita