संस्कृत शब्द​ भानुवासरः का अर्थ (Meaning of Samskrit word bhAnuvAsaraH)

भानुवासरः

वर्णविच्छेदः – भ् + आ + न् + उ + व् + आ + स् + अ + र् + अः
रविवासरः
  • अद्य कः वासरः? — अद्य भानुवासरः।
  • अम्ब​, अद्य भानुवासरः। किं वयम् उद्यानं गच्छाम​? — अस्तु, सायङ्काले पञ्चवादने गच्छाम​।

हिन्दी में अर्थ​

रविवार

Meaning in English

Sunday