#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ बालकः का अर्थ (Meaning of Samskrit word bAlakaH)

बालकः

वर्णविच्छेदः – ब् + आ + ल् + अ + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एषः बालकः।
  • एषः बालकः गौरवः।
  • बालकः पठति।
  • बालकः पुस्तकं पठति।
  • बालकः बालिका च भारतमातरं नमतः।
  • बालकः किं खादति? — बालकः रोटिकां खादति।

हिन्दी में अर्थ​

लड़का

Meaning in English

boy

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)