संस्कृत शब्द​ अवदत् का अर्थ (Meaning of Samskrit word avadat)

अवदत्

वर्णविच्छेदः – अ + व् + अ + द् + अ + त्
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • एकदा नागार्जुनः महाराजम् अवदत्।
  • एकस्मिन् अहनि पिता पुत्रम् आहूय अवदत्।

हिन्दी में अर्थ​

कहा

Meaning in English

told