संस्कृत शब्द​ अर्चकः का अर्थ (Meaning of Samskrit word archakaH)

अर्चकः

वर्णविच्छेदः – अ + र् + च् + अ + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
मूलशब्दः - अर्चक
  • अर्चकः पुष्पाणि चिनोति।

हिन्दी में अर्थ​

अर्चन करने वाला, पूजन करने वाला

Meaning in English

one who worships