संस्कृत शब्द​ अरण्यं का अर्थ (Meaning of Samskrit word araNyaM)

अरण्यं

वर्णविच्छेदः – अ + र् + अ + ण् + य् + अं
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।

हिन्दी में अर्थ​

जंगल

Meaning in English

forest