संस्कृत शब्द अधोप्रदत्तवर्णान् का अर्थ (Meaning of Samskrit word adhopradattavarNAn)
अधोप्रदत्तवर्णान्
वर्णविच्छेदः – अ + ध् + ओ + प् + र् + अ + द् + अ + त् + त् + अ + व् + अ + र् + ण् + आ + न्
- अधोप्रदत्तवर्णान् उचितस्तम्भे लिखत।
हिन्दी में अर्थ
नीचे दिए गए वर्णों
Meaning in English
the following letters
![like](/public/images/icons/like.png)
![dislike](/public/images/icons/dislike.png)