संस्कृत शब्द​ आसन् का अर्थ (Meaning of Samskrit word Asan)

आसन्

वर्णविच्छेदः – आ + स् + अ + न्
बहुवचनम्
  • पाण्डवाः पञ्च आसन्।
  • तस्य चत्वारः पुत्राः आसन्।
  • तस्य शतं भार्याः आसन्।
  • वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।

हिन्दी में अर्थ​

थे

Meaning in English

were