संस्कृत शब्द आसन् का अर्थ (Meaning of Samskrit word Asan)
आसन्
वर्णविच्छेदः – आ + स् + अ + न्
- पाण्डवाः पञ्च आसन्।
- तस्य चत्वारः पुत्राः आसन्।
- तस्य शतं भार्याः आसन्।
- वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।
हिन्दी में अर्थ
थे
Meaning in English
were