संस्कृत शब्द​ आसम् का अर्थ (Meaning of Samskrit word Asam)

आसम्

वर्णविच्छेदः – आ + स् + अ + म्
एकवचनम् पुरुषः — उत्तमः
  • पूर्वम् अहं बालः आसम्, इदानीं युवकः अस्मि।
  • नववादनात् द्विवादनपर्यन्तम् अहं जन्तुशालायाम् एव आसम्।
  • पञ्चवादनात् परम् अहं मम गृहे एव आसम्।
  • अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम्।
  • तस्मिन् दिने विरामः आसीत्। अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्।

हिन्दी में अर्थ​

था/थी

Meaning in English

(I) was