#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ आसम् का अर्थ (Meaning of Samskrit word Asam)

आसम्

वर्णविच्छेदः – आ + स् + अ + म्
एकवचनम् पुरुषः — उत्तमः
  • पूर्वम् अहं बालः आसम्, इदानीं युवकः अस्मि।
  • नववादनात् द्विवादनपर्यन्तम् अहं जन्तुशालायाम् एव आसम्।
  • पञ्चवादनात् परम् अहं मम गृहे एव आसम्।
  • अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम्।
  • तस्मिन् दिने विरामः आसीत्। अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्।

हिन्दी में अर्थ​

था/थी

Meaning in English

(I) was

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)