संस्कृत शब्द​ आरभ्य का अर्थ (Meaning of Samskrit word Arabhya)

आरभ्य

वर्णविच्छेदः – आ + र् + अ + भ् + य् + अ
  • अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम्।
  • पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति।
  • बाल्यकालात् आरभ्य एव कृष्णः बहुः चटुलः आसीत्।

हिन्दी में अर्थ​

(उस समय) से

Meaning in English

since