संस्कृत शब्द​ आराध्य का अर्थ (Meaning of Samskrit word ArAdhya)

आराध्य

वर्णविच्छेदः – आ + र् + आ + ध् + य् + अ
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।

हिन्दी में अर्थ​

पूजा करने

Meaning in English

worshiping