संस्कृत शब्द​ आचार्यस्य का अर्थ (Meaning of Samskrit word AchAryasya)

आचार्यस्य

वर्णविच्छेदः – आ + च् + आ + र् + य् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — आचार्य
  • वयम् आचार्यस्य हितवचनम् अस्मराम।

हिन्दी में अर्थ​

शिक्षक का/के/की

Meaning in English

teacher's