notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ आगच्छति का अर्थ (Meaning of Samskrit word AgachChati)

आगच्छति

वर्णविच्छेदः – आ + ग् + अ + च् + छ् + अ + त् + इ
एकवचनम् विभक्तिः — प्रथमा क्रियापदम्
  • बालकः गृहात् आगच्छति।
  • भीष्मः गङ्गां दृष्ट्वा आगच्छति।
  • ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति।
  • कृष्णः मथुरायाः आगच्छति।
  • रामः स्वयमेव युद्धार्थम् आगच्छति।

हिन्दी में अर्थ​

आता है

Meaning in English

comes

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)