संस्कृत शब्द​ आगच्छति का अर्थ (Meaning of Samskrit word AgachChati)

आगच्छति

वर्णविच्छेदः – आ + ग् + अ + च् + छ् + अ + त् + इ
एकवचनम् विभक्तिः — प्रथमा क्रियापदम्
  • बालकः गृहात् आगच्छति।
  • भीष्मः गङ्गां दृष्ट्वा आगच्छति।
  • ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति।
  • कृष्णः मथुरायाः आगच्छति।
  • रामः स्वयमेव युद्धार्थम् आगच्छति।

हिन्दी में अर्थ​

आता है

Meaning in English

comes