संस्कृत शब्द जिह्वालोलुपतां का अर्थ (Meaning of Samskrit word jihvAlolupatAM)
जिह्वालोलुपतां
वर्णविच्छेदः – ज् + इ + ह् + व् + आ + ल् + ओ + ल् + उ + प् + अ + त् + आं
- किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्?
- सः जिह्वालोलुपतां न जानाति।
हिन्दी में अर्थ
जीभ की लालसा
Meaning in English
craving of the tongue

