संस्कृत रचना - नृपसेवकवानर-कथा (Samskrit text - नृपसेवकवानर-कथा )

नृपसेवकवानर-कथा

तस्माच्चिरायुरिच्छत नृपेण मूर्खोऽनुचरो न रक्षणियः।

कस्यचिद्राझो नित्यं वानरोऽतिभक्ति­परोऽङ्गसेवकोऽन्तः­पुरेऽप्यप्रतिषिद्ध्प्रसरोऽतिविश्वास­स्थानप्रभूत्।

एकदा राझो निद्रागतस्य वानरो व्यजनं नीत्वा वायुं विदधति राझो वक्षःस्थलोपरि मक्षिकोपविष्टा। व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तश्रैथपविशति। ततस्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुधेन सता तिक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः। ततो मक्षिका उड्डिय गता। तेन शितधारेणासिना राझो वक्षो द्विधा जातं, राजा मृतश्च।