संस्कृत धातुरूप - यय् (Samskrit Dhaturoop - yay)

यय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययते ययेते ययन्ते
मध्यमपुरुषः ययसे ययेथे ययध्वे
उत्तमपुरुषः यये ययावहे ययामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः येये येयाते येयिरे
मध्यमपुरुषः येयिषे येयाथे येयिढ्वे, येयिध्वे
उत्तमपुरुषः येये येयिवहे येयिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययिता ययितारौ ययितारः
मध्यमपुरुषः ययितासे ययितासाथे ययिताध्वे
उत्तमपुरुषः ययिताहे ययितास्वहे ययितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययिष्यते ययिष्येते ययिष्यन्ते
मध्यमपुरुषः ययिष्यसे ययिष्येथे ययिष्यध्वे
उत्तमपुरुषः ययिष्ये ययिष्यावहे ययिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययताम् ययेताम् ययन्ताम्
मध्यमपुरुषः ययस्व ययेथाम् ययध्वम्
उत्तमपुरुषः ययै ययावहै ययामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अययत अययेताम् अययन्त
मध्यमपुरुषः अययथाः अययेथाम् अययध्वम्
उत्तमपुरुषः अयये अययावहि अययामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययेत ययेयाताम् ययेरन्
मध्यमपुरुषः ययेथाः ययेयाथाम् ययेध्वम्
उत्तमपुरुषः ययेय ययेवहि ययेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययिषीष्ट ययिषीयास्ताम् ययिषीरन्
मध्यमपुरुषः ययिषीष्ठाः ययिषीयास्थाम् ययिषीढ्वम्, ययिषीध्वम्
उत्तमपुरुषः ययिषीय ययिषीवहि ययिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अययिष्ट अययिषाताम् अययिषत
मध्यमपुरुषः अययिष्ठाः अययिषाथाम् अययिढ्वम्, अययिध्वम्
उत्तमपुरुषः अययिषि अययिष्वहि अययिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अययिष्यत अययिष्येताम् अययिष्यन्त
मध्यमपुरुषः अययिष्यथाः अययिष्येथाम् अययिष्यध्वम्
उत्तमपुरुषः अययिष्ये अययिष्यावहि अययिष्यामहि