संस्कृत धातुरूप - ऊय् (Samskrit Dhaturoop - Uy)

ऊय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊयते ऊयेते ऊयन्ते
मध्यमपुरुषः ऊयसे ऊयेथे ऊयध्वे
उत्तमपुरुषः ऊये ऊयावहे ऊयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊयाञ्चक्रे, ऊयामास, ऊयाम्बभूव ऊयाञ्चक्राते, ऊयामासतुः, ऊयाम्बभूवतुः ऊयाञ्चक्रिरे, ऊयामासुः, ऊयाम्बभूवुः
मध्यमपुरुषः ऊयाञ्चकृषे, ऊयामासिथ, ऊयाम्बभूविथ ऊयाञ्चक्राथे, ऊयामासथुः, ऊयाम्बभूवथुः ऊयाञ्चकृढ्वे, ऊयामास, ऊयाम्बभूव
उत्तमपुरुषः ऊयाञ्चक्रे, ऊयामास, ऊयाम्बभूव ऊयाञ्चकृवहे, ऊयामासिव, ऊयाम्बभूविव ऊयाञ्चकृमहे, ऊयामासिम, ऊयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊयिता ऊयितारौ ऊयितारः
मध्यमपुरुषः ऊयितासे ऊयितासाथे ऊयिताध्वे
उत्तमपुरुषः ऊयिताहे ऊयितास्वहे ऊयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊयिष्यते ऊयिष्येते ऊयिष्यन्ते
मध्यमपुरुषः ऊयिष्यसे ऊयिष्येथे ऊयिष्यध्वे
उत्तमपुरुषः ऊयिष्ये ऊयिष्यावहे ऊयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊयताम् ऊयेताम् ऊयन्ताम्
मध्यमपुरुषः ऊयस्व ऊयेथाम् ऊयध्वम्
उत्तमपुरुषः ऊयै ऊयावहै ऊयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औयत औयेताम् औयन्त
मध्यमपुरुषः औयथाः औयेथाम् औयध्वम्
उत्तमपुरुषः औये औयावहि औयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊयेत ऊयेयाताम् ऊयेरन्
मध्यमपुरुषः ऊयेथाः ऊयेयाथाम् ऊयेध्वम्
उत्तमपुरुषः ऊयेय ऊयेवहि ऊयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊयिषीष्ट ऊयिषीयास्ताम् ऊयिषीरन्
मध्यमपुरुषः ऊयिषीष्ठाः ऊयिषीयास्थाम् ऊयिषीढ्वम्, ऊयिषीध्वम्
उत्तमपुरुषः ऊयिषीय ऊयिषीवहि ऊयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औयिष्ट औयिषाताम् औयिषत
मध्यमपुरुषः औयिष्ठाः औयिषाथाम् औयिढ्वम्, औयिध्वम्
उत्तमपुरुषः औयिषि औयिष्वहि औयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औयिष्यत औयिष्येताम् औयिष्यन्त
मध्यमपुरुषः औयिष्यथाः औयिष्येथाम् औयिष्यध्वम्
उत्तमपुरुषः औयिष्ये औयिष्यावहि औयिष्यामहि