संस्कृत धातुरूप - यत् (Samskrit Dhaturoop - yat)

यत्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यतते यतेते यतन्ते
मध्यमपुरुषः यतसे यतेथे यतध्वे
उत्तमपुरुषः यते यतावहे यतामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः येते येताते येतिरे
मध्यमपुरुषः येतिषे येताथे येतिध्वे
उत्तमपुरुषः येते येतिवहे येतिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यतिता यतितारौ यतितारः
मध्यमपुरुषः यतितासे यतितासाथे यतिताध्वे
उत्तमपुरुषः यतिताहे यतितास्वहे यतितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यतिष्यते यतिष्येते यतिष्यन्ते
मध्यमपुरुषः यतिष्यसे यतिष्येथे यतिष्यध्वे
उत्तमपुरुषः यतिष्ये यतिष्यावहे यतिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यतताम् यतेताम् यतन्ताम्
मध्यमपुरुषः यतस्व यतेथाम् यतध्वम्
उत्तमपुरुषः यतै यतावहै यतामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयतत अयतेताम् अयतन्त
मध्यमपुरुषः अयतथाः अयतेथाम् अयतध्वम्
उत्तमपुरुषः अयते अयतावहि अयतामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यतेत यतेयाताम् यतेरन्
मध्यमपुरुषः यतेथाः यतेयाथाम् यतेध्वम्
उत्तमपुरुषः यतेय यतेवहि यतेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यतिषीष्ट यतिषीयास्ताम् यतिषीरन्
मध्यमपुरुषः यतिषीष्ठाः यतिषीयास्थाम् यतिषीध्वम्
उत्तमपुरुषः यतिषीय यतिषीवहि यतिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयतिष्ट अयतिषाताम् अयतिषत
मध्यमपुरुषः अयतिष्ठाः अयतिषाथाम् अयतिध्वम्
उत्तमपुरुषः अयतिषि अयतिष्वहि अयतिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयतिष्यत अयतिष्येताम् अयतिष्यन्त
मध्यमपुरुषः अयतिष्यथाः अयतिष्येथाम् अयतिष्यध्वम्
उत्तमपुरुषः अयतिष्ये अयतिष्यावहि अयतिष्यामहि