संस्कृत धातुरूप - पर्द् (Samskrit Dhaturoop - pard)

पर्द्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्दते पर्देते पर्दन्ते
मध्यमपुरुषः पर्दसे पर्देथे पर्दध्वे
उत्तमपुरुषः पर्दे पर्दावहे पर्दामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपर्दे पपर्दाते पपर्दिरे
मध्यमपुरुषः पपर्दिषे पपर्दाथे पपर्दिध्वे
उत्तमपुरुषः पपर्दे पपर्दिवहे पपर्दिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्दिता पर्दितारौ पर्दितारः
मध्यमपुरुषः पर्दितासे पर्दितासाथे पर्दिताध्वे
उत्तमपुरुषः पर्दिताहे पर्दितास्वहे पर्दितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्दिष्यते पर्दिष्येते पर्दिष्यन्ते
मध्यमपुरुषः पर्दिष्यसे पर्दिष्येथे पर्दिष्यध्वे
उत्तमपुरुषः पर्दिष्ये पर्दिष्यावहे पर्दिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्दताम् पर्देताम् पर्दन्ताम्
मध्यमपुरुषः पर्दस्व पर्देथाम् पर्दध्वम्
उत्तमपुरुषः पर्दै पर्दावहै पर्दामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्दत अपर्देताम् अपर्दन्त
मध्यमपुरुषः अपर्दथाः अपर्देथाम् अपर्दध्वम्
उत्तमपुरुषः अपर्दे अपर्दावहि अपर्दामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्देत पर्देयाताम् पर्देरन्
मध्यमपुरुषः पर्देथाः पर्देयाथाम् पर्देध्वम्
उत्तमपुरुषः पर्देय पर्देवहि पर्देमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्दिषीष्ट पर्दिषीयास्ताम् पर्दिषीरन्
मध्यमपुरुषः पर्दिषीष्ठाः पर्दिषीयास्थाम् पर्दिषीध्वम्
उत्तमपुरुषः पर्दिषीय पर्दिषीवहि पर्दिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्दिष्ट अपर्दिषाताम् अपर्दिषत
मध्यमपुरुषः अपर्दिष्ठाः अपर्दिषाथाम् अपर्दिध्वम्
उत्तमपुरुषः अपर्दिषि अपर्दिष्वहि अपर्दिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्दिष्यत अपर्दिष्येताम् अपर्दिष्यन्त
मध्यमपुरुषः अपर्दिष्यथाः अपर्दिष्येथाम् अपर्दिष्यध्वम्
उत्तमपुरुषः अपर्दिष्ये अपर्दिष्यावहि अपर्दिष्यामहि