संस्कृत धातुरूप - वृध् (Samskrit Dhaturoop - vRRidh)

वृध्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धते वर्धेते वर्धन्ते
मध्यमपुरुषः वर्धसे वर्धेथे वर्धध्वे
उत्तमपुरुषः वर्धे वर्धावहे वर्धामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववृधे ववृधाते ववृधिरे
मध्यमपुरुषः ववृधिषे ववृधाथे ववृधिध्वे
उत्तमपुरुषः ववृधे ववृधिवहे ववृधिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धिता वर्धितारौ वर्धितारः
मध्यमपुरुषः वर्धितासे वर्धितासाथे वर्धिताध्वे
उत्तमपुरुषः वर्धिताहे वर्धितास्वहे वर्धितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धिष्यते वर्धिष्येते वर्धिष्यन्ते
मध्यमपुरुषः वर्धिष्यसे वर्धिष्येथे वर्धिष्यध्वे
उत्तमपुरुषः वर्धिष्ये वर्धिष्यावहे वर्धिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धताम् वर्धेताम् वर्धन्ताम्
मध्यमपुरुषः वर्धस्व वर्धेथाम् वर्धध्वम्
उत्तमपुरुषः वर्धै वर्धावहै वर्धामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्धत अवर्धेताम् अवर्धन्त
मध्यमपुरुषः अवर्धथाः अवर्धेथाम् अवर्धध्वम्
उत्तमपुरुषः अवर्धे अवर्धावहि अवर्धामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धेत वर्धेयाताम् वर्धेरन्
मध्यमपुरुषः वर्धेथाः वर्धेयाथाम् वर्धेध्वम्
उत्तमपुरुषः वर्धेय वर्धेवहि वर्धेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धिषीष्ट वर्धिषीयास्ताम् वर्धिषीरन्
मध्यमपुरुषः वर्धिषीष्ठाः वर्धिषीयास्थाम् वर्धिषीध्वम्
उत्तमपुरुषः वर्धिषीय वर्धिषीवहि वर्धिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्धिष्ट अवर्धिषाताम् अवर्धिषत
मध्यमपुरुषः अवर्धिष्ठाः अवर्धिषाथाम् अवर्धिध्वम्
उत्तमपुरुषः अवर्धिषि अवर्धिष्वहि अवर्धिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्धिष्यत अवर्धिष्येताम् अवर्धिष्यन्त
मध्यमपुरुषः अवर्धिष्यथाः अवर्धिष्येथाम् अवर्धिष्यध्वम्
उत्तमपुरुषः अवर्धिष्ये अवर्धिष्यावहि अवर्धिष्यामहि