संस्कृत धातुरूप - शृध् (Samskrit Dhaturoop - shRRidh)

शृध्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शर्धते शर्धेते शर्धन्ते
मध्यमपुरुषः शर्धसे शर्धेथे शर्धध्वे
उत्तमपुरुषः शर्धे शर्धावहे शर्धामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशृधे शशृधाते शशृधिरे
मध्यमपुरुषः शशृधिषे शशृधाथे शशृधिध्वे
उत्तमपुरुषः शशृधे शशृधिवहे शशृधिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शर्धिता शर्धितारौ शर्धितारः
मध्यमपुरुषः शर्धितासे शर्धितासाथे शर्धिताध्वे
उत्तमपुरुषः शर्धिताहे शर्धितास्वहे शर्धितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शर्धिष्यते शर्धिष्येते शर्धिष्यन्ते
मध्यमपुरुषः शर्धिष्यसे शर्धिष्येथे शर्धिष्यध्वे
उत्तमपुरुषः शर्धिष्ये शर्धिष्यावहे शर्धिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शर्धताम् शर्धेताम् शर्धन्ताम्
मध्यमपुरुषः शर्धस्व शर्धेथाम् शर्धध्वम्
उत्तमपुरुषः शर्धै शर्धावहै शर्धामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशर्धत अशर्धेताम् अशर्धन्त
मध्यमपुरुषः अशर्धथाः अशर्धेथाम् अशर्धध्वम्
उत्तमपुरुषः अशर्धे अशर्धावहि अशर्धामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शर्धेत शर्धेयाताम् शर्धेरन्
मध्यमपुरुषः शर्धेथाः शर्धेयाथाम् शर्धेध्वम्
उत्तमपुरुषः शर्धेय शर्धेवहि शर्धेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शर्धिषीष्ट शर्धिषीयास्ताम् शर्धिषीरन्
मध्यमपुरुषः शर्धिषीष्ठाः शर्धिषीयास्थाम् शर्धिषीध्वम्
उत्तमपुरुषः शर्धिषीय शर्धिषीवहि शर्धिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशर्धिष्ट अशर्धिषाताम् अशर्धिषत
मध्यमपुरुषः अशर्धिष्ठाः अशर्धिषाथाम् अशर्धिध्वम्
उत्तमपुरुषः अशर्धिषि अशर्धिष्वहि अशर्धिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशर्धिष्यत अशर्धिष्येताम् अशर्धिष्यन्त
मध्यमपुरुषः अशर्धिष्यथाः अशर्धिष्येथाम् अशर्धिष्यध्वम्
उत्तमपुरुषः अशर्धिष्ये अशर्धिष्यावहि अशर्धिष्यामहि