संस्कृत धातुरूप - वय् (Samskrit Dhaturoop - vay)

वय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयते वयेते वयन्ते
मध्यमपुरुषः वयसे वयेथे वयध्वे
उत्तमपुरुषः वये वयावहे वयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववये ववयाते ववयिरे
मध्यमपुरुषः ववयिषे ववयाथे ववयिढ्वे, ववयिध्वे
उत्तमपुरुषः ववये ववयिवहे ववयिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयिता वयितारौ वयितारः
मध्यमपुरुषः वयितासे वयितासाथे वयिताध्वे
उत्तमपुरुषः वयिताहे वयितास्वहे वयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयिष्यते वयिष्येते वयिष्यन्ते
मध्यमपुरुषः वयिष्यसे वयिष्येथे वयिष्यध्वे
उत्तमपुरुषः वयिष्ये वयिष्यावहे वयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयताम् वयेताम् वयन्ताम्
मध्यमपुरुषः वयस्व वयेथाम् वयध्वम्
उत्तमपुरुषः वयै वयावहै वयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवयत अवयेताम् अवयन्त
मध्यमपुरुषः अवयथाः अवयेथाम् अवयध्वम्
उत्तमपुरुषः अवये अवयावहि अवयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयेत वयेयाताम् वयेरन्
मध्यमपुरुषः वयेथाः वयेयाथाम् वयेध्वम्
उत्तमपुरुषः वयेय वयेवहि वयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयिषीष्ट वयिषीयास्ताम् वयिषीरन्
मध्यमपुरुषः वयिषीष्ठाः वयिषीयास्थाम् वयिषीढ्वम्, वयिषीध्वम्
उत्तमपुरुषः वयिषीय वयिषीवहि वयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवयिष्ट अवयिषाताम् अवयिषत
मध्यमपुरुषः अवयिष्ठाः अवयिषाथाम् अवयिढ्वम्, अवयिध्वम्
उत्तमपुरुषः अवयिषि अवयिष्वहि अवयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवयिष्यत अवयिष्येताम् अवयिष्यन्त
मध्यमपुरुषः अवयिष्यथाः अवयिष्येथाम् अवयिष्यध्वम्
उत्तमपुरुषः अवयिष्ये अवयिष्यावहि अवयिष्यामहि