संस्कृत धातुरूप - अय् (Samskrit Dhaturoop - ay)

अय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयते अयेते अयन्ते
मध्यमपुरुषः अयसे अयेथे अयध्वे
उत्तमपुरुषः अये अयावहे अयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयाञ्चक्रे, अयामास, अयाम्बभूव अयाञ्चक्राते, अयामासतुः, अयाम्बभूवतुः अयाञ्चक्रिरे, अयामासुः, अयाम्बभूवुः
मध्यमपुरुषः अयाञ्चकृषे, अयामासिथ, अयाम्बभूविथ अयाञ्चक्राथे, अयामासथुः, अयाम्बभूवथुः अयाञ्चकृढ्वे, अयामास, अयाम्बभूव
उत्तमपुरुषः अयाञ्चक्रे, अयामास, अयाम्बभूव अयाञ्चकृवहे, अयामासिव, अयाम्बभूविव अयाञ्चकृमहे, अयामासिम, अयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयिता अयितारौ अयितारः
मध्यमपुरुषः अयितासे अयितासाथे अयिताध्वे
उत्तमपुरुषः अयिताहे अयितास्वहे अयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयिष्यते अयिष्येते अयिष्यन्ते
मध्यमपुरुषः अयिष्यसे अयिष्येथे अयिष्यध्वे
उत्तमपुरुषः अयिष्ये अयिष्यावहे अयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयताम् अयेताम् अयन्ताम्
मध्यमपुरुषः अयस्व अयेथाम् अयध्वम्
उत्तमपुरुषः अयै अयावहै अयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आयत आयेताम् आयन्त
मध्यमपुरुषः आयथाः आयेथाम् आयध्वम्
उत्तमपुरुषः आये आयावहि आयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयेत अयेयाताम् अयेरन्
मध्यमपुरुषः अयेथाः अयेयाथाम् अयेध्वम्
उत्तमपुरुषः अयेय अयेवहि अयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयिषीष्ट अयिषीयास्ताम् अयिषीरन्
मध्यमपुरुषः अयिषीष्ठाः अयिषीयास्थाम् अयिषीढ्वम्, अयिषीध्वम्
उत्तमपुरुषः अयिषीय अयिषीवहि अयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आयिष्ट आयिषाताम् आयिषत
मध्यमपुरुषः आयिष्ठाः आयिषाथाम् आयिढ्वम्, आयिध्वम्
उत्तमपुरुषः आयिषि आयिष्वहि आयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आयिष्यत आयिष्येताम् आयिष्यन्त
मध्यमपुरुषः आयिष्यथाः आयिष्येथाम् आयिष्यध्वम्
उत्तमपुरुषः आयिष्ये आयिष्यावहि आयिष्यामहि