संस्कृत धातुरूप - वठ् (Samskrit Dhaturoop - vaTh)

वठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठति वठतः वठन्ति
मध्यमपुरुषः वठसि वठथः वठथ
उत्तमपुरुषः वठामि वठावः वठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववाठ ववठतुः ववठुः
मध्यमपुरुषः ववठिथ ववठथुः ववठ
उत्तमपुरुषः ववठ, ववाठ ववठिव ववठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठिता वठितारौ वठितारः
मध्यमपुरुषः वठितासि वठितास्थः वठितास्थ
उत्तमपुरुषः वठितास्मि वठितास्वः वठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठिष्यति वठिष्यतः वठिष्यन्ति
मध्यमपुरुषः वठिष्यसि वठिष्यथः वठिष्यथ
उत्तमपुरुषः वठिष्यामि वठिष्यावः वठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठतात्, वठताद्, वठतु वठताम् वठन्तु
मध्यमपुरुषः वठ, वठतात्, वठताद् वठतम् वठत
उत्तमपुरुषः वठानि वठाव वठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवठत्, अवठद् अवठताम् अवठन्
मध्यमपुरुषः अवठः अवठतम् अवठत
उत्तमपुरुषः अवठम् अवठाव अवठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठेत्, वठेद् वठेताम् वठेयुः
मध्यमपुरुषः वठेः वठेतम् वठेत
उत्तमपुरुषः वठेयम् वठेव वठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठ्यात्, वठ्याद् वठ्यास्ताम् वठ्यासुः
मध्यमपुरुषः वठ्याः वठ्यास्तम् वठ्यास्त
उत्तमपुरुषः वठ्यासम् वठ्यास्व वठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवठीत्, अवठीद्, अवाठीत्, अवाठीद् अवठिष्टाम्, अवाठिष्टाम् अवठिषुः, अवाठिषुः
मध्यमपुरुषः अवठीः, अवाठीः अवठिष्टम्, अवाठिष्टम् अवठिष्ट, अवाठिष्ट
उत्तमपुरुषः अवठिषम्, अवाठिषम् अवठिष्व, अवाठिष्व अवठिष्म, अवाठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवठिष्यत्, अवठिष्यद् अवठिष्यताम् अवठिष्यन्
मध्यमपुरुषः अवठिष्यः अवठिष्यतम् अवठिष्यत
उत्तमपुरुषः अवठिष्यम् अवठिष्याव अवठिष्याम