संस्कृत धातुरूप - पठ् (Samskrit Dhaturoop - paTh)

पठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपाठ पेठतुः पेठुः
मध्यमपुरुषः पेठिथ पेठथुः पेठ
उत्तमपुरुषः पपठ, पपाठ पेठिव पेठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठिता पठितारौ पठितारः
मध्यमपुरुषः पठितासि पठितास्थः पठितास्थ
उत्तमपुरुषः पठितास्मि पठितास्वः पठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
मध्यमपुरुषः पठिष्यसि पठिष्यथः पठिष्यथ
उत्तमपुरुषः पठिष्यामि पठिष्यावः पठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठतात्, पठताद्, पठतु पठताम् पठन्तु
मध्यमपुरुषः पठ, पठतात्, पठताद् पठतम् पठत
उत्तमपुरुषः पठानि पठाव पठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठत्, अपठद् अपठताम् अपठन्
मध्यमपुरुषः अपठः अपठतम् अपठत
उत्तमपुरुषः अपठम् अपठाव अपठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठेत्, पठेद् पठेताम् पठेयुः
मध्यमपुरुषः पठेः पठेतम् पठेत
उत्तमपुरुषः पठेयम् पठेव पठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठ्यात्, पठ्याद् पठ्यास्ताम् पठ्यासुः
मध्यमपुरुषः पठ्याः पठ्यास्तम् पठ्यास्त
उत्तमपुरुषः पठ्यासम् पठ्यास्व पठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठीत्, अपठीद्, अपाठीत्, अपाठीद् अपठिष्टाम्, अपाठिष्टाम् अपठिषुः, अपाठिषुः
मध्यमपुरुषः अपठीः, अपाठीः अपठिष्टम्, अपाठिष्टम् अपठिष्ट, अपाठिष्ट
उत्तमपुरुषः अपठिषम्, अपाठिषम् अपठिष्व, अपाठिष्व अपठिष्म, अपाठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठिष्यत्, अपठिष्यद् अपठिष्यताम् अपठिष्यन्
मध्यमपुरुषः अपठिष्यः अपठिष्यतम् अपठिष्यत
उत्तमपुरुषः अपठिष्यम् अपठिष्याव अपठिष्याम