संस्कृत धातुरूप - वस्क् (Samskrit Dhaturoop - vask)

वस्क्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वस्कते वस्केते वस्कन्ते
मध्यमपुरुषः वस्कसे वस्केथे वस्कध्वे
उत्तमपुरुषः वस्के वस्कावहे वस्कामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववस्के ववस्काते ववस्किरे
मध्यमपुरुषः ववस्किषे ववस्काथे ववस्किध्वे
उत्तमपुरुषः ववस्के ववस्किवहे ववस्किमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वस्किता वस्कितारौ वस्कितारः
मध्यमपुरुषः वस्कितासे वस्कितासाथे वस्किताध्वे
उत्तमपुरुषः वस्किताहे वस्कितास्वहे वस्कितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वस्किष्यते वस्किष्येते वस्किष्यन्ते
मध्यमपुरुषः वस्किष्यसे वस्किष्येथे वस्किष्यध्वे
उत्तमपुरुषः वस्किष्ये वस्किष्यावहे वस्किष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वस्कताम् वस्केताम् वस्कन्ताम्
मध्यमपुरुषः वस्कस्व वस्केथाम् वस्कध्वम्
उत्तमपुरुषः वस्कै वस्कावहै वस्कामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवस्कत अवस्केताम् अवस्कन्त
मध्यमपुरुषः अवस्कथाः अवस्केथाम् अवस्कध्वम्
उत्तमपुरुषः अवस्के अवस्कावहि अवस्कामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वस्केत वस्केयाताम् वस्केरन्
मध्यमपुरुषः वस्केथाः वस्केयाथाम् वस्केध्वम्
उत्तमपुरुषः वस्केय वस्केवहि वस्केमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वस्किषीष्ट वस्किषीयास्ताम् वस्किषीरन्
मध्यमपुरुषः वस्किषीष्ठाः वस्किषीयास्थाम् वस्किषीध्वम्
उत्तमपुरुषः वस्किषीय वस्किषीवहि वस्किषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवस्किष्ट अवस्किषाताम् अवस्किषत
मध्यमपुरुषः अवस्किष्ठाः अवस्किषाथाम् अवस्किध्वम्
उत्तमपुरुषः अवस्किषि अवस्किष्वहि अवस्किष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवस्किष्यत अवस्किष्येताम् अवस्किष्यन्त
मध्यमपुरुषः अवस्किष्यथाः अवस्किष्येथाम् अवस्किष्यध्वम्
उत्तमपुरुषः अवस्किष्ये अवस्किष्यावहि अवस्किष्यामहि