संस्कृत धातुरूप - मस्क् (Samskrit Dhaturoop - mask)

मस्क्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्कते मस्केते मस्कन्ते
मध्यमपुरुषः मस्कसे मस्केथे मस्कध्वे
उत्तमपुरुषः मस्के मस्कावहे मस्कामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममस्के ममस्काते ममस्किरे
मध्यमपुरुषः ममस्किषे ममस्काथे ममस्किध्वे
उत्तमपुरुषः ममस्के ममस्किवहे ममस्किमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्किता मस्कितारौ मस्कितारः
मध्यमपुरुषः मस्कितासे मस्कितासाथे मस्किताध्वे
उत्तमपुरुषः मस्किताहे मस्कितास्वहे मस्कितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्किष्यते मस्किष्येते मस्किष्यन्ते
मध्यमपुरुषः मस्किष्यसे मस्किष्येथे मस्किष्यध्वे
उत्तमपुरुषः मस्किष्ये मस्किष्यावहे मस्किष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्कताम् मस्केताम् मस्कन्ताम्
मध्यमपुरुषः मस्कस्व मस्केथाम् मस्कध्वम्
उत्तमपुरुषः मस्कै मस्कावहै मस्कामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमस्कत अमस्केताम् अमस्कन्त
मध्यमपुरुषः अमस्कथाः अमस्केथाम् अमस्कध्वम्
उत्तमपुरुषः अमस्के अमस्कावहि अमस्कामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्केत मस्केयाताम् मस्केरन्
मध्यमपुरुषः मस्केथाः मस्केयाथाम् मस्केध्वम्
उत्तमपुरुषः मस्केय मस्केवहि मस्केमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्किषीष्ट मस्किषीयास्ताम् मस्किषीरन्
मध्यमपुरुषः मस्किषीष्ठाः मस्किषीयास्थाम् मस्किषीध्वम्
उत्तमपुरुषः मस्किषीय मस्किषीवहि मस्किषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमस्किष्ट अमस्किषाताम् अमस्किषत
मध्यमपुरुषः अमस्किष्ठाः अमस्किषाथाम् अमस्किध्वम्
उत्तमपुरुषः अमस्किषि अमस्किष्वहि अमस्किष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमस्किष्यत अमस्किष्येताम् अमस्किष्यन्त
मध्यमपुरुषः अमस्किष्यथाः अमस्किष्येथाम् अमस्किष्यध्वम्
उत्तमपुरुषः अमस्किष्ये अमस्किष्यावहि अमस्किष्यामहि