#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - वस (Samskrit Dhaturoop - vasa)

वस

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयति वसयतः वसयन्ति
मध्यमपुरुषः वसयसि वसयथः वसयथ
उत्तमपुरुषः वसयामि वसयावः वसयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयाञ्चकार, वसयामास, वसयाम्बभूव वसयाञ्चक्रतुः, वसयामासतुः, वसयाम्बभूवतुः वसयाञ्चक्रुः, वसयामासुः, वसयाम्बभूवुः
मध्यमपुरुषः वसयाञ्चकर्थ, वसयामासिथ, वसयाम्बभूविथ वसयाञ्चक्रथुः, वसयामासथुः, वसयाम्बभूवथुः वसयाञ्चक्र, वसयामास, वसयाम्बभूव
उत्तमपुरुषः वसयाञ्चकर, वसयाञ्चकार, वसयामास, वसयाम्बभूव वसयाञ्चकृव, वसयामासिव, वसयाम्बभूविव वसयाञ्चकृम, वसयामासिम, वसयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयिता वसयितारौ वसयितारः
मध्यमपुरुषः वसयितासि वसयितास्थः वसयितास्थ
उत्तमपुरुषः वसयितास्मि वसयितास्वः वसयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयिष्यति वसयिष्यतः वसयिष्यन्ति
मध्यमपुरुषः वसयिष्यसि वसयिष्यथः वसयिष्यथ
उत्तमपुरुषः वसयिष्यामि वसयिष्यावः वसयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयतात्, वसयताद्, वसयतु वसयताम् वसयन्तु
मध्यमपुरुषः वसय, वसयतात्, वसयताद् वसयतम् वसयत
उत्तमपुरुषः वसयानि वसयाव वसयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवसयत्, अवसयद् अवसयताम् अवसयन्
मध्यमपुरुषः अवसयः अवसयतम् अवसयत
उत्तमपुरुषः अवसयम् अवसयाव अवसयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयेत्, वसयेद् वसयेताम् वसयेयुः
मध्यमपुरुषः वसयेः वसयेतम् वसयेत
उत्तमपुरुषः वसयेयम् वसयेव वसयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वस्यात्, वस्याद् वस्यास्ताम् वस्यासुः
मध्यमपुरुषः वस्याः वस्यास्तम् वस्यास्त
उत्तमपुरुषः वस्यासम् वस्यास्व वस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववसत्, अववसद् अववसताम् अववसन्
मध्यमपुरुषः अववसः अववसतम् अववसत
उत्तमपुरुषः अववसम् अववसाव अववसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवसयिष्यत्, अवसयिष्यद् अवसयिष्यताम् अवसयिष्यन्
मध्यमपुरुषः अवसयिष्यः अवसयिष्यतम् अवसयिष्यत
उत्तमपुरुषः अवसयिष्यम् अवसयिष्याव अवसयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयते वसयेते वसयन्ते
मध्यमपुरुषः वसयसे वसयेथे वसयध्वे
उत्तमपुरुषः वसये वसयावहे वसयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयाञ्चक्रे, वसयामास, वसयाम्बभूव वसयाञ्चक्राते, वसयामासतुः, वसयाम्बभूवतुः वसयाञ्चक्रिरे, वसयामासुः, वसयाम्बभूवुः
मध्यमपुरुषः वसयाञ्चकृषे, वसयामासिथ, वसयाम्बभूविथ वसयाञ्चक्राथे, वसयामासथुः, वसयाम्बभूवथुः वसयाञ्चकृढ्वे, वसयामास, वसयाम्बभूव
उत्तमपुरुषः वसयाञ्चक्रे, वसयामास, वसयाम्बभूव वसयाञ्चकृवहे, वसयामासिव, वसयाम्बभूविव वसयाञ्चकृमहे, वसयामासिम, वसयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयिता वसयितारौ वसयितारः
मध्यमपुरुषः वसयितासे वसयितासाथे वसयिताध्वे
उत्तमपुरुषः वसयिताहे वसयितास्वहे वसयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयिष्यते वसयिष्येते वसयिष्यन्ते
मध्यमपुरुषः वसयिष्यसे वसयिष्येथे वसयिष्यध्वे
उत्तमपुरुषः वसयिष्ये वसयिष्यावहे वसयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयताम् वसयेताम् वसयन्ताम्
मध्यमपुरुषः वसयस्व वसयेथाम् वसयध्वम्
उत्तमपुरुषः वसयै वसयावहै वसयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवसयत अवसयेताम् अवसयन्त
मध्यमपुरुषः अवसयथाः अवसयेथाम् अवसयध्वम्
उत्तमपुरुषः अवसये अवसयावहि अवसयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयेत वसयेयाताम् वसयेरन्
मध्यमपुरुषः वसयेथाः वसयेयाथाम् वसयेध्वम्
उत्तमपुरुषः वसयेय वसयेवहि वसयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसयिषीष्ट वसयिषीयास्ताम् वसयिषीरन्
मध्यमपुरुषः वसयिषीष्ठाः वसयिषीयास्थाम् वसयिषीढ्वम्, वसयिषीध्वम्
उत्तमपुरुषः वसयिषीय वसयिषीवहि वसयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववसत अववसेताम् अववसन्त
मध्यमपुरुषः अववसथाः अववसेथाम् अववसध्वम्
उत्तमपुरुषः अववसे अववसावहि अववसामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवसयिष्यत अवसयिष्येताम् अवसयिष्यन्त
मध्यमपुरुषः अवसयिष्यथाः अवसयिष्येथाम् अवसयिष्यध्वम्
उत्तमपुरुषः अवसयिष्ये अवसयिष्यावहि अवसयिष्यामहि