#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - तुत्थ (Samskrit Dhaturoop - tuttha)

तुत्थ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयति तुत्थयतः तुत्थयन्ति
मध्यमपुरुषः तुत्थयसि तुत्थयथः तुत्थयथ
उत्तमपुरुषः तुत्थयामि तुत्थयावः तुत्थयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयाञ्चकार, तुत्थयामास, तुत्थयाम्बभूव तुत्थयाञ्चक्रतुः, तुत्थयामासतुः, तुत्थयाम्बभूवतुः तुत्थयाञ्चक्रुः, तुत्थयामासुः, तुत्थयाम्बभूवुः
मध्यमपुरुषः तुत्थयाञ्चकर्थ, तुत्थयामासिथ, तुत्थयाम्बभूविथ तुत्थयाञ्चक्रथुः, तुत्थयामासथुः, तुत्थयाम्बभूवथुः तुत्थयाञ्चक्र, तुत्थयामास, तुत्थयाम्बभूव
उत्तमपुरुषः तुत्थयाञ्चकर, तुत्थयाञ्चकार, तुत्थयामास, तुत्थयाम्बभूव तुत्थयाञ्चकृव, तुत्थयामासिव, तुत्थयाम्बभूविव तुत्थयाञ्चकृम, तुत्थयामासिम, तुत्थयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयिता तुत्थयितारौ तुत्थयितारः
मध्यमपुरुषः तुत्थयितासि तुत्थयितास्थः तुत्थयितास्थ
उत्तमपुरुषः तुत्थयितास्मि तुत्थयितास्वः तुत्थयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयिष्यति तुत्थयिष्यतः तुत्थयिष्यन्ति
मध्यमपुरुषः तुत्थयिष्यसि तुत्थयिष्यथः तुत्थयिष्यथ
उत्तमपुरुषः तुत्थयिष्यामि तुत्थयिष्यावः तुत्थयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयतात्, तुत्थयताद्, तुत्थयतु तुत्थयताम् तुत्थयन्तु
मध्यमपुरुषः तुत्थय, तुत्थयतात्, तुत्थयताद् तुत्थयतम् तुत्थयत
उत्तमपुरुषः तुत्थयानि तुत्थयाव तुत्थयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुत्थयत्, अतुत्थयद् अतुत्थयताम् अतुत्थयन्
मध्यमपुरुषः अतुत्थयः अतुत्थयतम् अतुत्थयत
उत्तमपुरुषः अतुत्थयम् अतुत्थयाव अतुत्थयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयेत्, तुत्थयेद् तुत्थयेताम् तुत्थयेयुः
मध्यमपुरुषः तुत्थयेः तुत्थयेतम् तुत्थयेत
उत्तमपुरुषः तुत्थयेयम् तुत्थयेव तुत्थयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थ्यात्, तुत्थ्याद् तुत्थ्यास्ताम् तुत्थ्यासुः
मध्यमपुरुषः तुत्थ्याः तुत्थ्यास्तम् तुत्थ्यास्त
उत्तमपुरुषः तुत्थ्यासम् तुत्थ्यास्व तुत्थ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुतुत्थत्, अतुतुत्थद् अतुतुत्थताम् अतुतुत्थन्
मध्यमपुरुषः अतुतुत्थः अतुतुत्थतम् अतुतुत्थत
उत्तमपुरुषः अतुतुत्थम् अतुतुत्थाव अतुतुत्थाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुत्थयिष्यत्, अतुत्थयिष्यद् अतुत्थयिष्यताम् अतुत्थयिष्यन्
मध्यमपुरुषः अतुत्थयिष्यः अतुत्थयिष्यतम् अतुत्थयिष्यत
उत्तमपुरुषः अतुत्थयिष्यम् अतुत्थयिष्याव अतुत्थयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयते तुत्थयेते तुत्थयन्ते
मध्यमपुरुषः तुत्थयसे तुत्थयेथे तुत्थयध्वे
उत्तमपुरुषः तुत्थये तुत्थयावहे तुत्थयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयाञ्चक्रे, तुत्थयामास, तुत्थयाम्बभूव तुत्थयाञ्चक्राते, तुत्थयामासतुः, तुत्थयाम्बभूवतुः तुत्थयाञ्चक्रिरे, तुत्थयामासुः, तुत्थयाम्बभूवुः
मध्यमपुरुषः तुत्थयाञ्चकृषे, तुत्थयामासिथ, तुत्थयाम्बभूविथ तुत्थयाञ्चक्राथे, तुत्थयामासथुः, तुत्थयाम्बभूवथुः तुत्थयाञ्चकृढ्वे, तुत्थयामास, तुत्थयाम्बभूव
उत्तमपुरुषः तुत्थयाञ्चक्रे, तुत्थयामास, तुत्थयाम्बभूव तुत्थयाञ्चकृवहे, तुत्थयामासिव, तुत्थयाम्बभूविव तुत्थयाञ्चकृमहे, तुत्थयामासिम, तुत्थयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयिता तुत्थयितारौ तुत्थयितारः
मध्यमपुरुषः तुत्थयितासे तुत्थयितासाथे तुत्थयिताध्वे
उत्तमपुरुषः तुत्थयिताहे तुत्थयितास्वहे तुत्थयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयिष्यते तुत्थयिष्येते तुत्थयिष्यन्ते
मध्यमपुरुषः तुत्थयिष्यसे तुत्थयिष्येथे तुत्थयिष्यध्वे
उत्तमपुरुषः तुत्थयिष्ये तुत्थयिष्यावहे तुत्थयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयताम् तुत्थयेताम् तुत्थयन्ताम्
मध्यमपुरुषः तुत्थयस्व तुत्थयेथाम् तुत्थयध्वम्
उत्तमपुरुषः तुत्थयै तुत्थयावहै तुत्थयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुत्थयत अतुत्थयेताम् अतुत्थयन्त
मध्यमपुरुषः अतुत्थयथाः अतुत्थयेथाम् अतुत्थयध्वम्
उत्तमपुरुषः अतुत्थये अतुत्थयावहि अतुत्थयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयेत तुत्थयेयाताम् तुत्थयेरन्
मध्यमपुरुषः तुत्थयेथाः तुत्थयेयाथाम् तुत्थयेध्वम्
उत्तमपुरुषः तुत्थयेय तुत्थयेवहि तुत्थयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्थयिषीष्ट तुत्थयिषीयास्ताम् तुत्थयिषीरन्
मध्यमपुरुषः तुत्थयिषीष्ठाः तुत्थयिषीयास्थाम् तुत्थयिषीढ्वम्, तुत्थयिषीध्वम्
उत्तमपुरुषः तुत्थयिषीय तुत्थयिषीवहि तुत्थयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुतुत्थत अतुतुत्थेताम् अतुतुत्थन्त
मध्यमपुरुषः अतुतुत्थथाः अतुतुत्थेथाम् अतुतुत्थध्वम्
उत्तमपुरुषः अतुतुत्थे अतुतुत्थावहि अतुतुत्थामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुत्थयिष्यत अतुत्थयिष्येताम् अतुत्थयिष्यन्त
मध्यमपुरुषः अतुत्थयिष्यथाः अतुत्थयिष्येथाम् अतुत्थयिष्यध्वम्
उत्तमपुरुषः अतुत्थयिष्ये अतुत्थयिष्यावहि अतुत्थयिष्यामहि