#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - वर्ध् (Samskrit Dhaturoop - vardh)

वर्ध्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयति वर्धयतः वर्धयन्ति
मध्यमपुरुषः वर्धयसि वर्धयथः वर्धयथ
उत्तमपुरुषः वर्धयामि वर्धयावः वर्धयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयाञ्चकार, वर्धयामास, वर्धयाम्बभूव वर्धयाञ्चक्रतुः, वर्धयामासतुः, वर्धयाम्बभूवतुः वर्धयाञ्चक्रुः, वर्धयामासुः, वर्धयाम्बभूवुः
मध्यमपुरुषः वर्धयाञ्चकर्थ, वर्धयामासिथ, वर्धयाम्बभूविथ वर्धयाञ्चक्रथुः, वर्धयामासथुः, वर्धयाम्बभूवथुः वर्धयाञ्चक्र, वर्धयामास, वर्धयाम्बभूव
उत्तमपुरुषः वर्धयाञ्चकर, वर्धयाञ्चकार, वर्धयामास, वर्धयाम्बभूव वर्धयाञ्चकृव, वर्धयामासिव, वर्धयाम्बभूविव वर्धयाञ्चकृम, वर्धयामासिम, वर्धयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयिता वर्धयितारौ वर्धयितारः
मध्यमपुरुषः वर्धयितासि वर्धयितास्थः वर्धयितास्थ
उत्तमपुरुषः वर्धयितास्मि वर्धयितास्वः वर्धयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयिष्यति वर्धयिष्यतः वर्धयिष्यन्ति
मध्यमपुरुषः वर्धयिष्यसि वर्धयिष्यथः वर्धयिष्यथ
उत्तमपुरुषः वर्धयिष्यामि वर्धयिष्यावः वर्धयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयतात्, वर्धयताद्, वर्धयतु वर्धयताम् वर्धयन्तु
मध्यमपुरुषः वर्धय, वर्धयतात्, वर्धयताद् वर्धयतम् वर्धयत
उत्तमपुरुषः वर्धयानि वर्धयाव वर्धयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्धयत्, अवर्धयद् अवर्धयताम् अवर्धयन्
मध्यमपुरुषः अवर्धयः अवर्धयतम् अवर्धयत
उत्तमपुरुषः अवर्धयम् अवर्धयाव अवर्धयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयेत्, वर्धयेद् वर्धयेताम् वर्धयेयुः
मध्यमपुरुषः वर्धयेः वर्धयेतम् वर्धयेत
उत्तमपुरुषः वर्धयेयम् वर्धयेव वर्धयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्ध्यात्, वर्ध्याद् वर्ध्यास्ताम् वर्ध्यासुः
मध्यमपुरुषः वर्ध्याः वर्ध्यास्तम् वर्ध्यास्त
उत्तमपुरुषः वर्ध्यासम् वर्ध्यास्व वर्ध्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववर्धत्, अववर्धद् अववर्धताम् अववर्धन्
मध्यमपुरुषः अववर्धः अववर्धतम् अववर्धत
उत्तमपुरुषः अववर्धम् अववर्धाव अववर्धाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्धयिष्यत्, अवर्धयिष्यद् अवर्धयिष्यताम् अवर्धयिष्यन्
मध्यमपुरुषः अवर्धयिष्यः अवर्धयिष्यतम् अवर्धयिष्यत
उत्तमपुरुषः अवर्धयिष्यम् अवर्धयिष्याव अवर्धयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयते वर्धयेते वर्धयन्ते
मध्यमपुरुषः वर्धयसे वर्धयेथे वर्धयध्वे
उत्तमपुरुषः वर्धये वर्धयावहे वर्धयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयाञ्चक्रे, वर्धयामास, वर्धयाम्बभूव वर्धयाञ्चक्राते, वर्धयामासतुः, वर्धयाम्बभूवतुः वर्धयाञ्चक्रिरे, वर्धयामासुः, वर्धयाम्बभूवुः
मध्यमपुरुषः वर्धयाञ्चकृषे, वर्धयामासिथ, वर्धयाम्बभूविथ वर्धयाञ्चक्राथे, वर्धयामासथुः, वर्धयाम्बभूवथुः वर्धयाञ्चकृढ्वे, वर्धयामास, वर्धयाम्बभूव
उत्तमपुरुषः वर्धयाञ्चक्रे, वर्धयामास, वर्धयाम्बभूव वर्धयाञ्चकृवहे, वर्धयामासिव, वर्धयाम्बभूविव वर्धयाञ्चकृमहे, वर्धयामासिम, वर्धयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयिता वर्धयितारौ वर्धयितारः
मध्यमपुरुषः वर्धयितासे वर्धयितासाथे वर्धयिताध्वे
उत्तमपुरुषः वर्धयिताहे वर्धयितास्वहे वर्धयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयिष्यते वर्धयिष्येते वर्धयिष्यन्ते
मध्यमपुरुषः वर्धयिष्यसे वर्धयिष्येथे वर्धयिष्यध्वे
उत्तमपुरुषः वर्धयिष्ये वर्धयिष्यावहे वर्धयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयताम् वर्धयेताम् वर्धयन्ताम्
मध्यमपुरुषः वर्धयस्व वर्धयेथाम् वर्धयध्वम्
उत्तमपुरुषः वर्धयै वर्धयावहै वर्धयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्धयत अवर्धयेताम् अवर्धयन्त
मध्यमपुरुषः अवर्धयथाः अवर्धयेथाम् अवर्धयध्वम्
उत्तमपुरुषः अवर्धये अवर्धयावहि अवर्धयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयेत वर्धयेयाताम् वर्धयेरन्
मध्यमपुरुषः वर्धयेथाः वर्धयेयाथाम् वर्धयेध्वम्
उत्तमपुरुषः वर्धयेय वर्धयेवहि वर्धयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्धयिषीष्ट वर्धयिषीयास्ताम् वर्धयिषीरन्
मध्यमपुरुषः वर्धयिषीष्ठाः वर्धयिषीयास्थाम् वर्धयिषीढ्वम्, वर्धयिषीध्वम्
उत्तमपुरुषः वर्धयिषीय वर्धयिषीवहि वर्धयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववर्धत अववर्धेताम् अववर्धन्त
मध्यमपुरुषः अववर्धथाः अववर्धेथाम् अववर्धध्वम्
उत्तमपुरुषः अववर्धे अववर्धावहि अववर्धामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्धयिष्यत अवर्धयिष्येताम् अवर्धयिष्यन्त
मध्यमपुरुषः अवर्धयिष्यथाः अवर्धयिष्येथाम् अवर्धयिष्यध्वम्
उत्तमपुरुषः अवर्धयिष्ये अवर्धयिष्यावहि अवर्धयिष्यामहि