#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कुम्भ् (Samskrit Dhaturoop - kumbh)

कुम्भ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भति, कुम्भयति कुम्भतः, कुम्भयतः कुम्भन्ति, कुम्भयन्ति
मध्यमपुरुषः कुम्भयसि, कुम्भसि कुम्भथः, कुम्भयथः कुम्भथ, कुम्भयथ
उत्तमपुरुषः कुम्भयामि, कुम्भामि कुम्भयावः, कुम्भावः कुम्भयामः, कुम्भामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयाञ्चकार, कुम्भयामास, कुम्भयाम्बभूव, चुकुम्भ कुम्भयाञ्चक्रतुः, कुम्भयामासतुः, कुम्भयाम्बभूवतुः, चुकुम्भतुः कुम्भयाञ्चक्रुः, कुम्भयामासुः, कुम्भयाम्बभूवुः, चुकुम्भुः
मध्यमपुरुषः कुम्भयाञ्चकर्थ, कुम्भयामासिथ, कुम्भयाम्बभूविथ, चुकुम्भिथ कुम्भयाञ्चक्रथुः, कुम्भयामासथुः, कुम्भयाम्बभूवथुः, चुकुम्भथुः कुम्भयाञ्चक्र, कुम्भयामास, कुम्भयाम्बभूव, चुकुम्भ
उत्तमपुरुषः कुम्भयाञ्चकर, कुम्भयाञ्चकार, कुम्भयामास, कुम्भयाम्बभूव, चुकुम्भ कुम्भयाञ्चकृव, कुम्भयामासिव, कुम्भयाम्बभूविव, चुकुम्भिव कुम्भयाञ्चकृम, कुम्भयामासिम, कुम्भयाम्बभूविम, चुकुम्भिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयिता, कुम्भिता कुम्भयितारौ, कुम्भितारौ कुम्भयितारः, कुम्भितारः
मध्यमपुरुषः कुम्भयितासि, कुम्भितासि कुम्भयितास्थः, कुम्भितास्थः कुम्भयितास्थ, कुम्भितास्थ
उत्तमपुरुषः कुम्भयितास्मि, कुम्भितास्मि कुम्भयितास्वः, कुम्भितास्वः कुम्भयितास्मः, कुम्भितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयिष्यति, कुम्भिष्यति कुम्भयिष्यतः, कुम्भिष्यतः कुम्भयिष्यन्ति, कुम्भिष्यन्ति
मध्यमपुरुषः कुम्भयिष्यसि, कुम्भिष्यसि कुम्भयिष्यथः, कुम्भिष्यथः कुम्भयिष्यथ, कुम्भिष्यथ
उत्तमपुरुषः कुम्भयिष्यामि, कुम्भिष्यामि कुम्भयिष्यावः, कुम्भिष्यावः कुम्भयिष्यामः, कुम्भिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भतात्, कुम्भताद्, कुम्भतु, कुम्भयतात्, कुम्भयताद्, कुम्भयतु कुम्भताम्, कुम्भयताम् कुम्भन्तु, कुम्भयन्तु
मध्यमपुरुषः कुम्भ, कुम्भतात्, कुम्भताद्, कुम्भय, कुम्भयतात्, कुम्भयताद् कुम्भतम्, कुम्भयतम् कुम्भत, कुम्भयत
उत्तमपुरुषः कुम्भयानि, कुम्भानि कुम्भयाव, कुम्भाव कुम्भयाम, कुम्भाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुम्भत्, अकुम्भद्, अकुम्भयत्, अकुम्भयद् अकुम्भताम्, अकुम्भयताम् अकुम्भन्, अकुम्भयन्
मध्यमपुरुषः अकुम्भः, अकुम्भयः अकुम्भतम्, अकुम्भयतम् अकुम्भत, अकुम्भयत
उत्तमपुरुषः अकुम्भम्, अकुम्भयम् अकुम्भयाव, अकुम्भाव अकुम्भयाम, अकुम्भाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयेत्, कुम्भयेद्, कुम्भेत्, कुम्भेद् कुम्भयेताम्, कुम्भेताम् कुम्भयेयुः, कुम्भेयुः
मध्यमपुरुषः कुम्भयेः, कुम्भेः कुम्भयेतम्, कुम्भेतम् कुम्भयेत, कुम्भेत
उत्तमपुरुषः कुम्भयेयम्, कुम्भेयम् कुम्भयेव, कुम्भेव कुम्भयेम, कुम्भेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भ्यात्, कुम्भ्याद् कुम्भ्यास्ताम् कुम्भ्यासुः
मध्यमपुरुषः कुम्भ्याः कुम्भ्यास्तम् कुम्भ्यास्त
उत्तमपुरुषः कुम्भ्यासम् कुम्भ्यास्व कुम्भ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुम्भीत्, अकुम्भीद्, अचुकुम्भत्, अचुकुम्भद् अकुम्भिष्टाम्, अचुकुम्भताम् अकुम्भिषुः, अचुकुम्भन्
मध्यमपुरुषः अकुम्भीः, अचुकुम्भः अकुम्भिष्टम्, अचुकुम्भतम् अकुम्भिष्ट, अचुकुम्भत
उत्तमपुरुषः अकुम्भिषम्, अचुकुम्भम् अकुम्भिष्व, अचुकुम्भाव अकुम्भिष्म, अचुकुम्भाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुम्भयिष्यत्, अकुम्भयिष्यद्, अकुम्भिष्यत्, अकुम्भिष्यद् अकुम्भयिष्यताम्, अकुम्भिष्यताम् अकुम्भयिष्यन्, अकुम्भिष्यन्
मध्यमपुरुषः अकुम्भयिष्यः, अकुम्भिष्यः अकुम्भयिष्यतम्, अकुम्भिष्यतम् अकुम्भयिष्यत, अकुम्भिष्यत
उत्तमपुरुषः अकुम्भयिष्यम्, अकुम्भिष्यम् अकुम्भयिष्याव, अकुम्भिष्याव अकुम्भयिष्याम, अकुम्भिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयते कुम्भयेते कुम्भयन्ते
मध्यमपुरुषः कुम्भयसे कुम्भयेथे कुम्भयध्वे
उत्तमपुरुषः कुम्भये कुम्भयावहे कुम्भयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयाञ्चक्रे, कुम्भयामास, कुम्भयाम्बभूव कुम्भयाञ्चक्राते, कुम्भयामासतुः, कुम्भयाम्बभूवतुः कुम्भयाञ्चक्रिरे, कुम्भयामासुः, कुम्भयाम्बभूवुः
मध्यमपुरुषः कुम्भयाञ्चकृषे, कुम्भयामासिथ, कुम्भयाम्बभूविथ कुम्भयाञ्चक्राथे, कुम्भयामासथुः, कुम्भयाम्बभूवथुः कुम्भयाञ्चकृढ्वे, कुम्भयामास, कुम्भयाम्बभूव
उत्तमपुरुषः कुम्भयाञ्चक्रे, कुम्भयामास, कुम्भयाम्बभूव कुम्भयाञ्चकृवहे, कुम्भयामासिव, कुम्भयाम्बभूविव कुम्भयाञ्चकृमहे, कुम्भयामासिम, कुम्भयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयिता कुम्भयितारौ कुम्भयितारः
मध्यमपुरुषः कुम्भयितासे कुम्भयितासाथे कुम्भयिताध्वे
उत्तमपुरुषः कुम्भयिताहे कुम्भयितास्वहे कुम्भयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयिष्यते कुम्भयिष्येते कुम्भयिष्यन्ते
मध्यमपुरुषः कुम्भयिष्यसे कुम्भयिष्येथे कुम्भयिष्यध्वे
उत्तमपुरुषः कुम्भयिष्ये कुम्भयिष्यावहे कुम्भयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयताम् कुम्भयेताम् कुम्भयन्ताम्
मध्यमपुरुषः कुम्भयस्व कुम्भयेथाम् कुम्भयध्वम्
उत्तमपुरुषः कुम्भयै कुम्भयावहै कुम्भयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुम्भयत अकुम्भयेताम् अकुम्भयन्त
मध्यमपुरुषः अकुम्भयथाः अकुम्भयेथाम् अकुम्भयध्वम्
उत्तमपुरुषः अकुम्भये अकुम्भयावहि अकुम्भयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयेत कुम्भयेयाताम् कुम्भयेरन्
मध्यमपुरुषः कुम्भयेथाः कुम्भयेयाथाम् कुम्भयेध्वम्
उत्तमपुरुषः कुम्भयेय कुम्भयेवहि कुम्भयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुम्भयिषीष्ट कुम्भयिषीयास्ताम् कुम्भयिषीरन्
मध्यमपुरुषः कुम्भयिषीष्ठाः कुम्भयिषीयास्थाम् कुम्भयिषीढ्वम्, कुम्भयिषीध्वम्
उत्तमपुरुषः कुम्भयिषीय कुम्भयिषीवहि कुम्भयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचुकुम्भत अचुकुम्भेताम् अचुकुम्भन्त
मध्यमपुरुषः अचुकुम्भथाः अचुकुम्भेथाम् अचुकुम्भध्वम्
उत्तमपुरुषः अचुकुम्भे अचुकुम्भावहि अचुकुम्भामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुम्भयिष्यत अकुम्भयिष्येताम् अकुम्भयिष्यन्त
मध्यमपुरुषः अकुम्भयिष्यथाः अकुम्भयिष्येथाम् अकुम्भयिष्यध्वम्
उत्तमपुरुषः अकुम्भयिष्ये अकुम्भयिष्यावहि अकुम्भयिष्यामहि