संस्कृत धातुरूप - वल्भ् (Samskrit Dhaturoop - valbh)

वल्भ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्भते वल्भेते वल्भन्ते
मध्यमपुरुषः वल्भसे वल्भेथे वल्भध्वे
उत्तमपुरुषः वल्भे वल्भावहे वल्भामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववल्भे ववल्भाते ववल्भिरे
मध्यमपुरुषः ववल्भिषे ववल्भाथे ववल्भिध्वे
उत्तमपुरुषः ववल्भे ववल्भिवहे ववल्भिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्भिता वल्भितारौ वल्भितारः
मध्यमपुरुषः वल्भितासे वल्भितासाथे वल्भिताध्वे
उत्तमपुरुषः वल्भिताहे वल्भितास्वहे वल्भितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्भिष्यते वल्भिष्येते वल्भिष्यन्ते
मध्यमपुरुषः वल्भिष्यसे वल्भिष्येथे वल्भिष्यध्वे
उत्तमपुरुषः वल्भिष्ये वल्भिष्यावहे वल्भिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्भताम् वल्भेताम् वल्भन्ताम्
मध्यमपुरुषः वल्भस्व वल्भेथाम् वल्भध्वम्
उत्तमपुरुषः वल्भै वल्भावहै वल्भामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्भत अवल्भेताम् अवल्भन्त
मध्यमपुरुषः अवल्भथाः अवल्भेथाम् अवल्भध्वम्
उत्तमपुरुषः अवल्भे अवल्भावहि अवल्भामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्भेत वल्भेयाताम् वल्भेरन्
मध्यमपुरुषः वल्भेथाः वल्भेयाथाम् वल्भेध्वम्
उत्तमपुरुषः वल्भेय वल्भेवहि वल्भेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्भिषीष्ट वल्भिषीयास्ताम् वल्भिषीरन्
मध्यमपुरुषः वल्भिषीष्ठाः वल्भिषीयास्थाम् वल्भिषीध्वम्
उत्तमपुरुषः वल्भिषीय वल्भिषीवहि वल्भिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्भिष्ट अवल्भिषाताम् अवल्भिषत
मध्यमपुरुषः अवल्भिष्ठाः अवल्भिषाथाम् अवल्भिध्वम्
उत्तमपुरुषः अवल्भिषि अवल्भिष्वहि अवल्भिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्भिष्यत अवल्भिष्येताम् अवल्भिष्यन्त
मध्यमपुरुषः अवल्भिष्यथाः अवल्भिष्येथाम् अवल्भिष्यध्वम्
उत्तमपुरुषः अवल्भिष्ये अवल्भिष्यावहि अवल्भिष्यामहि