संस्कृत धातुरूप - शल्भ् (Samskrit Dhaturoop - shalbh)

शल्भ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शल्भते शल्भेते शल्भन्ते
मध्यमपुरुषः शल्भसे शल्भेथे शल्भध्वे
उत्तमपुरुषः शल्भे शल्भावहे शल्भामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशल्भे शशल्भाते शशल्भिरे
मध्यमपुरुषः शशल्भिषे शशल्भाथे शशल्भिध्वे
उत्तमपुरुषः शशल्भे शशल्भिवहे शशल्भिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शल्भिता शल्भितारौ शल्भितारः
मध्यमपुरुषः शल्भितासे शल्भितासाथे शल्भिताध्वे
उत्तमपुरुषः शल्भिताहे शल्भितास्वहे शल्भितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शल्भिष्यते शल्भिष्येते शल्भिष्यन्ते
मध्यमपुरुषः शल्भिष्यसे शल्भिष्येथे शल्भिष्यध्वे
उत्तमपुरुषः शल्भिष्ये शल्भिष्यावहे शल्भिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शल्भताम् शल्भेताम् शल्भन्ताम्
मध्यमपुरुषः शल्भस्व शल्भेथाम् शल्भध्वम्
उत्तमपुरुषः शल्भै शल्भावहै शल्भामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशल्भत अशल्भेताम् अशल्भन्त
मध्यमपुरुषः अशल्भथाः अशल्भेथाम् अशल्भध्वम्
उत्तमपुरुषः अशल्भे अशल्भावहि अशल्भामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शल्भेत शल्भेयाताम् शल्भेरन्
मध्यमपुरुषः शल्भेथाः शल्भेयाथाम् शल्भेध्वम्
उत्तमपुरुषः शल्भेय शल्भेवहि शल्भेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शल्भिषीष्ट शल्भिषीयास्ताम् शल्भिषीरन्
मध्यमपुरुषः शल्भिषीष्ठाः शल्भिषीयास्थाम् शल्भिषीध्वम्
उत्तमपुरुषः शल्भिषीय शल्भिषीवहि शल्भिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशल्भिष्ट अशल्भिषाताम् अशल्भिषत
मध्यमपुरुषः अशल्भिष्ठाः अशल्भिषाथाम् अशल्भिध्वम्
उत्तमपुरुषः अशल्भिषि अशल्भिष्वहि अशल्भिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशल्भिष्यत अशल्भिष्येताम् अशल्भिष्यन्त
मध्यमपुरुषः अशल्भिष्यथाः अशल्भिष्येथाम् अशल्भिष्यध्वम्
उत्तमपुरुषः अशल्भिष्ये अशल्भिष्यावहि अशल्भिष्यामहि