संस्कृत धातुरूप - वल् (Samskrit Dhaturoop - val)

वल्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वलते वलेते वलन्ते
मध्यमपुरुषः वलसे वलेथे वलध्वे
उत्तमपुरुषः वले वलावहे वलामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववले ववलाते ववलिरे
मध्यमपुरुषः ववलिषे ववलाथे ववलिढ्वे, ववलिध्वे
उत्तमपुरुषः ववले ववलिवहे ववलिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वलिता वलितारौ वलितारः
मध्यमपुरुषः वलितासे वलितासाथे वलिताध्वे
उत्तमपुरुषः वलिताहे वलितास्वहे वलितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वलिष्यते वलिष्येते वलिष्यन्ते
मध्यमपुरुषः वलिष्यसे वलिष्येथे वलिष्यध्वे
उत्तमपुरुषः वलिष्ये वलिष्यावहे वलिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वलताम् वलेताम् वलन्ताम्
मध्यमपुरुषः वलस्व वलेथाम् वलध्वम्
उत्तमपुरुषः वलै वलावहै वलामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवलत अवलेताम् अवलन्त
मध्यमपुरुषः अवलथाः अवलेथाम् अवलध्वम्
उत्तमपुरुषः अवले अवलावहि अवलामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वलेत वलेयाताम् वलेरन्
मध्यमपुरुषः वलेथाः वलेयाथाम् वलेध्वम्
उत्तमपुरुषः वलेय वलेवहि वलेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वलिषीष्ट वलिषीयास्ताम् वलिषीरन्
मध्यमपुरुषः वलिषीष्ठाः वलिषीयास्थाम् वलिषीढ्वम्, वलिषीध्वम्
उत्तमपुरुषः वलिषीय वलिषीवहि वलिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवलिष्ट अवलिषाताम् अवलिषत
मध्यमपुरुषः अवलिष्ठाः अवलिषाथाम् अवलिढ्वम्, अवलिध्वम्
उत्तमपुरुषः अवलिषि अवलिष्वहि अवलिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवलिष्यत अवलिष्येताम् अवलिष्यन्त
मध्यमपुरुषः अवलिष्यथाः अवलिष्येथाम् अवलिष्यध्वम्
उत्तमपुरुषः अवलिष्ये अवलिष्यावहि अवलिष्यामहि