संस्कृत धातुरूप - शल् (Samskrit Dhaturoop - shal)

शल्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शलते शलेते शलन्ते
मध्यमपुरुषः शलसे शलेथे शलध्वे
उत्तमपुरुषः शले शलावहे शलामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शेले शेलाते शेलिरे
मध्यमपुरुषः शेलिषे शेलाथे शेलिढ्वे, शेलिध्वे
उत्तमपुरुषः शेले शेलिवहे शेलिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शलिता शलितारौ शलितारः
मध्यमपुरुषः शलितासे शलितासाथे शलिताध्वे
उत्तमपुरुषः शलिताहे शलितास्वहे शलितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शलिष्यते शलिष्येते शलिष्यन्ते
मध्यमपुरुषः शलिष्यसे शलिष्येथे शलिष्यध्वे
उत्तमपुरुषः शलिष्ये शलिष्यावहे शलिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शलताम् शलेताम् शलन्ताम्
मध्यमपुरुषः शलस्व शलेथाम् शलध्वम्
उत्तमपुरुषः शलै शलावहै शलामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशलत अशलेताम् अशलन्त
मध्यमपुरुषः अशलथाः अशलेथाम् अशलध्वम्
उत्तमपुरुषः अशले अशलावहि अशलामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शलेत शलेयाताम् शलेरन्
मध्यमपुरुषः शलेथाः शलेयाथाम् शलेध्वम्
उत्तमपुरुषः शलेय शलेवहि शलेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शलिषीष्ट शलिषीयास्ताम् शलिषीरन्
मध्यमपुरुषः शलिषीष्ठाः शलिषीयास्थाम् शलिषीढ्वम्, शलिषीध्वम्
उत्तमपुरुषः शलिषीय शलिषीवहि शलिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशलिष्ट अशलिषाताम् अशलिषत
मध्यमपुरुषः अशलिष्ठाः अशलिषाथाम् अशलिढ्वम्, अशलिध्वम्
उत्तमपुरुषः अशलिषि अशलिष्वहि अशलिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशलिष्यत अशलिष्येताम् अशलिष्यन्त
मध्यमपुरुषः अशलिष्यथाः अशलिष्येथाम् अशलिष्यध्वम्
उत्तमपुरुषः अशलिष्ये अशलिष्यावहि अशलिष्यामहि