संस्कृत धातुरूप - वक्ष् (Samskrit Dhaturoop - vakSh)

वक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्षति वक्षतः वक्षन्ति
मध्यमपुरुषः वक्षसि वक्षथः वक्षथ
उत्तमपुरुषः वक्षामि वक्षावः वक्षामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववक्ष ववक्षतुः ववक्षुः
मध्यमपुरुषः ववक्षिथ ववक्षथुः ववक्ष
उत्तमपुरुषः ववक्ष ववक्षिव ववक्षिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्षिता वक्षितारौ वक्षितारः
मध्यमपुरुषः वक्षितासि वक्षितास्थः वक्षितास्थ
उत्तमपुरुषः वक्षितास्मि वक्षितास्वः वक्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्षिष्यति वक्षिष्यतः वक्षिष्यन्ति
मध्यमपुरुषः वक्षिष्यसि वक्षिष्यथः वक्षिष्यथ
उत्तमपुरुषः वक्षिष्यामि वक्षिष्यावः वक्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्षतात्, वक्षताद्, वक्षतु वक्षताम् वक्षन्तु
मध्यमपुरुषः वक्ष, वक्षतात्, वक्षताद् वक्षतम् वक्षत
उत्तमपुरुषः वक्षाणि वक्षाव वक्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवक्षत्, अवक्षद् अवक्षताम् अवक्षन्
मध्यमपुरुषः अवक्षः अवक्षतम् अवक्षत
उत्तमपुरुषः अवक्षम् अवक्षाव अवक्षाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्षेत्, वक्षेद् वक्षेताम् वक्षेयुः
मध्यमपुरुषः वक्षेः वक्षेतम् वक्षेत
उत्तमपुरुषः वक्षेयम् वक्षेव वक्षेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्ष्यात्, वक्ष्याद् वक्ष्यास्ताम् वक्ष्यासुः
मध्यमपुरुषः वक्ष्याः वक्ष्यास्तम् वक्ष्यास्त
उत्तमपुरुषः वक्ष्यासम् वक्ष्यास्व वक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवक्षीत्, अवक्षीद् अवक्षिष्टाम् अवक्षिषुः
मध्यमपुरुषः अवक्षीः अवक्षिष्टम् अवक्षिष्ट
उत्तमपुरुषः अवक्षिषम् अवक्षिष्व अवक्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवक्षिष्यत्, अवक्षिष्यद् अवक्षिष्यताम् अवक्षिष्यन्
मध्यमपुरुषः अवक्षिष्यः अवक्षिष्यतम् अवक्षिष्यत
उत्तमपुरुषः अवक्षिष्यम् अवक्षिष्याव अवक्षिष्याम