संस्कृत धातुरूप - नक्ष् (Samskrit Dhaturoop - nakSh)

नक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्षति नक्षतः नक्षन्ति
मध्यमपुरुषः नक्षसि नक्षथः नक्षथ
उत्तमपुरुषः नक्षामि नक्षावः नक्षामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननक्ष ननक्षतुः ननक्षुः
मध्यमपुरुषः ननक्षिथ ननक्षथुः ननक्ष
उत्तमपुरुषः ननक्ष ननक्षिव ननक्षिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्षिता नक्षितारौ नक्षितारः
मध्यमपुरुषः नक्षितासि नक्षितास्थः नक्षितास्थ
उत्तमपुरुषः नक्षितास्मि नक्षितास्वः नक्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्षिष्यति नक्षिष्यतः नक्षिष्यन्ति
मध्यमपुरुषः नक्षिष्यसि नक्षिष्यथः नक्षिष्यथ
उत्तमपुरुषः नक्षिष्यामि नक्षिष्यावः नक्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्षतात्, नक्षताद्, नक्षतु नक्षताम् नक्षन्तु
मध्यमपुरुषः नक्ष, नक्षतात्, नक्षताद् नक्षतम् नक्षत
उत्तमपुरुषः नक्षाणि नक्षाव नक्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनक्षत्, अनक्षद् अनक्षताम् अनक्षन्
मध्यमपुरुषः अनक्षः अनक्षतम् अनक्षत
उत्तमपुरुषः अनक्षम् अनक्षाव अनक्षाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्षेत्, नक्षेद् नक्षेताम् नक्षेयुः
मध्यमपुरुषः नक्षेः नक्षेतम् नक्षेत
उत्तमपुरुषः नक्षेयम् नक्षेव नक्षेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्ष्यात्, नक्ष्याद् नक्ष्यास्ताम् नक्ष्यासुः
मध्यमपुरुषः नक्ष्याः नक्ष्यास्तम् नक्ष्यास्त
उत्तमपुरुषः नक्ष्यासम् नक्ष्यास्व नक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनक्षीत्, अनक्षीद् अनक्षिष्टाम् अनक्षिषुः
मध्यमपुरुषः अनक्षीः अनक्षिष्टम् अनक्षिष्ट
उत्तमपुरुषः अनक्षिषम् अनक्षिष्व अनक्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनक्षिष्यत्, अनक्षिष्यद् अनक्षिष्यताम् अनक्षिष्यन्
मध्यमपुरुषः अनक्षिष्यः अनक्षिष्यतम् अनक्षिष्यत
उत्तमपुरुषः अनक्षिष्यम् अनक्षिष्याव अनक्षिष्याम