#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - वास (Samskrit Dhaturoop - vAsa)

वास

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयति वासयतः वासयन्ति
मध्यमपुरुषः वासयसि वासयथः वासयथ
उत्तमपुरुषः वासयामि वासयावः वासयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयाञ्चकार, वासयामास, वासयाम्बभूव वासयाञ्चक्रतुः, वासयामासतुः, वासयाम्बभूवतुः वासयाञ्चक्रुः, वासयामासुः, वासयाम्बभूवुः
मध्यमपुरुषः वासयाञ्चकर्थ, वासयामासिथ, वासयाम्बभूविथ वासयाञ्चक्रथुः, वासयामासथुः, वासयाम्बभूवथुः वासयाञ्चक्र, वासयामास, वासयाम्बभूव
उत्तमपुरुषः वासयाञ्चकर, वासयाञ्चकार, वासयामास, वासयाम्बभूव वासयाञ्चकृव, वासयामासिव, वासयाम्बभूविव वासयाञ्चकृम, वासयामासिम, वासयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयिता वासयितारौ वासयितारः
मध्यमपुरुषः वासयितासि वासयितास्थः वासयितास्थ
उत्तमपुरुषः वासयितास्मि वासयितास्वः वासयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयिष्यति वासयिष्यतः वासयिष्यन्ति
मध्यमपुरुषः वासयिष्यसि वासयिष्यथः वासयिष्यथ
उत्तमपुरुषः वासयिष्यामि वासयिष्यावः वासयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयतात्, वासयताद्, वासयतु वासयताम् वासयन्तु
मध्यमपुरुषः वासय, वासयतात्, वासयताद् वासयतम् वासयत
उत्तमपुरुषः वासयानि वासयाव वासयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवासयत्, अवासयद् अवासयताम् अवासयन्
मध्यमपुरुषः अवासयः अवासयतम् अवासयत
उत्तमपुरुषः अवासयम् अवासयाव अवासयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयेत्, वासयेद् वासयेताम् वासयेयुः
मध्यमपुरुषः वासयेः वासयेतम् वासयेत
उत्तमपुरुषः वासयेयम् वासयेव वासयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वास्यात्, वास्याद् वास्यास्ताम् वास्यासुः
मध्यमपुरुषः वास्याः वास्यास्तम् वास्यास्त
उत्तमपुरुषः वास्यासम् वास्यास्व वास्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववासत्, अववासद् अववासताम् अववासन्
मध्यमपुरुषः अववासः अववासतम् अववासत
उत्तमपुरुषः अववासम् अववासाव अववासाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवासयिष्यत्, अवासयिष्यद् अवासयिष्यताम् अवासयिष्यन्
मध्यमपुरुषः अवासयिष्यः अवासयिष्यतम् अवासयिष्यत
उत्तमपुरुषः अवासयिष्यम् अवासयिष्याव अवासयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयते वासयेते वासयन्ते
मध्यमपुरुषः वासयसे वासयेथे वासयध्वे
उत्तमपुरुषः वासये वासयावहे वासयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयाञ्चक्रे, वासयामास, वासयाम्बभूव वासयाञ्चक्राते, वासयामासतुः, वासयाम्बभूवतुः वासयाञ्चक्रिरे, वासयामासुः, वासयाम्बभूवुः
मध्यमपुरुषः वासयाञ्चकृषे, वासयामासिथ, वासयाम्बभूविथ वासयाञ्चक्राथे, वासयामासथुः, वासयाम्बभूवथुः वासयाञ्चकृढ्वे, वासयामास, वासयाम्बभूव
उत्तमपुरुषः वासयाञ्चक्रे, वासयामास, वासयाम्बभूव वासयाञ्चकृवहे, वासयामासिव, वासयाम्बभूविव वासयाञ्चकृमहे, वासयामासिम, वासयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयिता वासयितारौ वासयितारः
मध्यमपुरुषः वासयितासे वासयितासाथे वासयिताध्वे
उत्तमपुरुषः वासयिताहे वासयितास्वहे वासयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयिष्यते वासयिष्येते वासयिष्यन्ते
मध्यमपुरुषः वासयिष्यसे वासयिष्येथे वासयिष्यध्वे
उत्तमपुरुषः वासयिष्ये वासयिष्यावहे वासयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयताम् वासयेताम् वासयन्ताम्
मध्यमपुरुषः वासयस्व वासयेथाम् वासयध्वम्
उत्तमपुरुषः वासयै वासयावहै वासयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवासयत अवासयेताम् अवासयन्त
मध्यमपुरुषः अवासयथाः अवासयेथाम् अवासयध्वम्
उत्तमपुरुषः अवासये अवासयावहि अवासयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयेत वासयेयाताम् वासयेरन्
मध्यमपुरुषः वासयेथाः वासयेयाथाम् वासयेध्वम्
उत्तमपुरुषः वासयेय वासयेवहि वासयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासयिषीष्ट वासयिषीयास्ताम् वासयिषीरन्
मध्यमपुरुषः वासयिषीष्ठाः वासयिषीयास्थाम् वासयिषीढ्वम्, वासयिषीध्वम्
उत्तमपुरुषः वासयिषीय वासयिषीवहि वासयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववासत अववासेताम् अववासन्त
मध्यमपुरुषः अववासथाः अववासेथाम् अववासध्वम्
उत्तमपुरुषः अववासे अववासावहि अववासामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवासयिष्यत अवासयिष्येताम् अवासयिष्यन्त
मध्यमपुरुषः अवासयिष्यथाः अवासयिष्येथाम् अवासयिष्यध्वम्
उत्तमपुरुषः अवासयिष्ये अवासयिष्यावहि अवासयिष्यामहि