#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गवेष (Samskrit Dhaturoop - gaveSha)

गवेष

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयति गवेषयतः गवेषयन्ति
मध्यमपुरुषः गवेषयसि गवेषयथः गवेषयथ
उत्तमपुरुषः गवेषयामि गवेषयावः गवेषयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयाञ्चकार, गवेषयामास, गवेषयाम्बभूव गवेषयाञ्चक्रतुः, गवेषयामासतुः, गवेषयाम्बभूवतुः गवेषयाञ्चक्रुः, गवेषयामासुः, गवेषयाम्बभूवुः
मध्यमपुरुषः गवेषयाञ्चकर्थ, गवेषयामासिथ, गवेषयाम्बभूविथ गवेषयाञ्चक्रथुः, गवेषयामासथुः, गवेषयाम्बभूवथुः गवेषयाञ्चक्र, गवेषयामास, गवेषयाम्बभूव
उत्तमपुरुषः गवेषयाञ्चकर, गवेषयाञ्चकार, गवेषयामास, गवेषयाम्बभूव गवेषयाञ्चकृव, गवेषयामासिव, गवेषयाम्बभूविव गवेषयाञ्चकृम, गवेषयामासिम, गवेषयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयिता गवेषयितारौ गवेषयितारः
मध्यमपुरुषः गवेषयितासि गवेषयितास्थः गवेषयितास्थ
उत्तमपुरुषः गवेषयितास्मि गवेषयितास्वः गवेषयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयिष्यति गवेषयिष्यतः गवेषयिष्यन्ति
मध्यमपुरुषः गवेषयिष्यसि गवेषयिष्यथः गवेषयिष्यथ
उत्तमपुरुषः गवेषयिष्यामि गवेषयिष्यावः गवेषयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयतात्, गवेषयताद्, गवेषयतु गवेषयताम् गवेषयन्तु
मध्यमपुरुषः गवेषय, गवेषयतात्, गवेषयताद् गवेषयतम् गवेषयत
उत्तमपुरुषः गवेषयाणि गवेषयाव गवेषयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगवेषयत्, अगवेषयद् अगवेषयताम् अगवेषयन्
मध्यमपुरुषः अगवेषयः अगवेषयतम् अगवेषयत
उत्तमपुरुषः अगवेषयम् अगवेषयाव अगवेषयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयेत्, गवेषयेद् गवेषयेताम् गवेषयेयुः
मध्यमपुरुषः गवेषयेः गवेषयेतम् गवेषयेत
उत्तमपुरुषः गवेषयेयम् गवेषयेव गवेषयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेष्यात्, गवेष्याद् गवेष्यास्ताम् गवेष्यासुः
मध्यमपुरुषः गवेष्याः गवेष्यास्तम् गवेष्यास्त
उत्तमपुरुषः गवेष्यासम् गवेष्यास्व गवेष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगवेषत्, अजगवेषद् अजगवेषताम् अजगवेषन्
मध्यमपुरुषः अजगवेषः अजगवेषतम् अजगवेषत
उत्तमपुरुषः अजगवेषम् अजगवेषाव अजगवेषाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगवेषयिष्यत्, अगवेषयिष्यद् अगवेषयिष्यताम् अगवेषयिष्यन्
मध्यमपुरुषः अगवेषयिष्यः अगवेषयिष्यतम् अगवेषयिष्यत
उत्तमपुरुषः अगवेषयिष्यम् अगवेषयिष्याव अगवेषयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयते गवेषयेते गवेषयन्ते
मध्यमपुरुषः गवेषयसे गवेषयेथे गवेषयध्वे
उत्तमपुरुषः गवेषये गवेषयावहे गवेषयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयाञ्चक्रे, गवेषयामास, गवेषयाम्बभूव गवेषयाञ्चक्राते, गवेषयामासतुः, गवेषयाम्बभूवतुः गवेषयाञ्चक्रिरे, गवेषयामासुः, गवेषयाम्बभूवुः
मध्यमपुरुषः गवेषयाञ्चकृषे, गवेषयामासिथ, गवेषयाम्बभूविथ गवेषयाञ्चक्राथे, गवेषयामासथुः, गवेषयाम्बभूवथुः गवेषयाञ्चकृढ्वे, गवेषयामास, गवेषयाम्बभूव
उत्तमपुरुषः गवेषयाञ्चक्रे, गवेषयामास, गवेषयाम्बभूव गवेषयाञ्चकृवहे, गवेषयामासिव, गवेषयाम्बभूविव गवेषयाञ्चकृमहे, गवेषयामासिम, गवेषयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयिता गवेषयितारौ गवेषयितारः
मध्यमपुरुषः गवेषयितासे गवेषयितासाथे गवेषयिताध्वे
उत्तमपुरुषः गवेषयिताहे गवेषयितास्वहे गवेषयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयिष्यते गवेषयिष्येते गवेषयिष्यन्ते
मध्यमपुरुषः गवेषयिष्यसे गवेषयिष्येथे गवेषयिष्यध्वे
उत्तमपुरुषः गवेषयिष्ये गवेषयिष्यावहे गवेषयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयताम् गवेषयेताम् गवेषयन्ताम्
मध्यमपुरुषः गवेषयस्व गवेषयेथाम् गवेषयध्वम्
उत्तमपुरुषः गवेषयै गवेषयावहै गवेषयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगवेषयत अगवेषयेताम् अगवेषयन्त
मध्यमपुरुषः अगवेषयथाः अगवेषयेथाम् अगवेषयध्वम्
उत्तमपुरुषः अगवेषये अगवेषयावहि अगवेषयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयेत गवेषयेयाताम् गवेषयेरन्
मध्यमपुरुषः गवेषयेथाः गवेषयेयाथाम् गवेषयेध्वम्
उत्तमपुरुषः गवेषयेय गवेषयेवहि गवेषयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गवेषयिषीष्ट गवेषयिषीयास्ताम् गवेषयिषीरन्
मध्यमपुरुषः गवेषयिषीष्ठाः गवेषयिषीयास्थाम् गवेषयिषीढ्वम्, गवेषयिषीध्वम्
उत्तमपुरुषः गवेषयिषीय गवेषयिषीवहि गवेषयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगवेषत अजगवेषेताम् अजगवेषन्त
मध्यमपुरुषः अजगवेषथाः अजगवेषेथाम् अजगवेषध्वम्
उत्तमपुरुषः अजगवेषे अजगवेषावहि अजगवेषामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगवेषयिष्यत अगवेषयिष्येताम् अगवेषयिष्यन्त
मध्यमपुरुषः अगवेषयिष्यथाः अगवेषयिष्येथाम् अगवेषयिष्यध्वम्
उत्तमपुरुषः अगवेषयिष्ये अगवेषयिष्यावहि अगवेषयिष्यामहि