संस्कृत धातुरूप - उन्द् (Samskrit Dhaturoop - und)

उन्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उनत्ति उन्तः, उन्त्तः उन्दन्ति
मध्यमपुरुषः उनत्सि उन्त्थः, उन्थः उन्त्थ, उन्थ
उत्तमपुरुषः उनद्मि उन्द्वः उन्द्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उन्दाञ्चकार, उन्दामास, उन्दाम्बभूव उन्दाञ्चक्रतुः, उन्दामासतुः, उन्दाम्बभूवतुः उन्दाञ्चक्रुः, उन्दामासुः, उन्दाम्बभूवुः
मध्यमपुरुषः उन्दाञ्चकर्थ, उन्दामासिथ, उन्दाम्बभूविथ उन्दाञ्चक्रथुः, उन्दामासथुः, उन्दाम्बभूवथुः उन्दाञ्चक्र, उन्दामास, उन्दाम्बभूव
उत्तमपुरुषः उन्दाञ्चकर, उन्दाञ्चकार, उन्दामास, उन्दाम्बभूव उन्दाञ्चकृव, उन्दामासिव, उन्दाम्बभूविव उन्दाञ्चकृम, उन्दामासिम, उन्दाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उन्दिता उन्दितारौ उन्दितारः
मध्यमपुरुषः उन्दितासि उन्दितास्थः उन्दितास्थ
उत्तमपुरुषः उन्दितास्मि उन्दितास्वः उन्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उन्दिष्यति उन्दिष्यतः उन्दिष्यन्ति
मध्यमपुरुषः उन्दिष्यसि उन्दिष्यथः उन्दिष्यथ
उत्तमपुरुषः उन्दिष्यामि उन्दिष्यावः उन्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उनत्तु, उन्तात्, उन्ताद्, उन्त्तात्, उन्त्ताद् उन्ताम्, उन्त्ताम् उन्दन्तु
मध्यमपुरुषः उन्तात्, उन्ताद्, उन्त्तात्, उन्त्ताद्, उन्द्धि, उन्धि उन्तम्, उन्त्तम् उन्त, उन्त्त
उत्तमपुरुषः उनदानि उनदाव उनदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औनत्, औनद् औन्ताम्, औन्त्ताम् औन्दन्
मध्यमपुरुषः औनः, औनत्, औनद् औन्तम्, औन्त्तम् औन्त, औन्त्त
उत्तमपुरुषः औनदम् औन्द्व औन्द्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उन्द्यात्, उन्द्याद् उन्द्याताम् उन्द्युः
मध्यमपुरुषः उन्द्याः उन्द्यातम् उन्द्यात
उत्तमपुरुषः उन्द्याम् उन्द्याव उन्द्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उद्यात्, उद्याद् उद्यास्ताम् उद्यासुः
मध्यमपुरुषः उद्याः उद्यास्तम् उद्यास्त
उत्तमपुरुषः उद्यासम् उद्यास्व उद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औन्दीत्, औन्दीद् औन्दिष्टाम् औन्दिषुः
मध्यमपुरुषः औन्दीः औन्दिष्टम् औन्दिष्ट
उत्तमपुरुषः औन्दिषम् औन्दिष्व औन्दिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औन्दिष्यत्, औन्दिष्यद् औन्दिष्यताम् औन्दिष्यन्
मध्यमपुरुषः औन्दिष्यः औन्दिष्यतम् औन्दिष्यत
उत्तमपुरुषः औन्दिष्यम् औन्दिष्याव औन्दिष्याम