संस्कृत धातुरूप - अञ्ज् (Samskrit Dhaturoop - a~nj)

अञ्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनक्ति अङ्क्तः अञ्जन्ति
मध्यमपुरुषः अनक्षि अङ्क्थः अङ्क्थ
उत्तमपुरुषः अनज्मि अञ्ज्वः अञ्ज्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनञ्ज आनञ्जतुः आनञ्जुः
मध्यमपुरुषः आनङ्क्थ, आनञ्जिथ आनञ्जथुः आनञ्ज
उत्तमपुरुषः आनञ्ज आनञ्जिव, आनञ्ज्व आनञ्जिम, आनञ्ज्म

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्क्ता, अञ्जिता अङ्क्तारौ, अञ्जितारौ अङ्क्तारः, अञ्जितारः
मध्यमपुरुषः अङ्क्तासि, अञ्जितासि अङ्क्तास्थः, अञ्जितास्थः अङ्क्तास्थ, अञ्जितास्थ
उत्तमपुरुषः अङ्क्तास्मि, अञ्जितास्मि अङ्क्तास्वः, अञ्जितास्वः अङ्क्तास्मः, अञ्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्क्ष्यति, अञ्जिष्यति अङ्क्ष्यतः, अञ्जिष्यतः अङ्क्ष्यन्ति, अञ्जिष्यन्ति
मध्यमपुरुषः अङ्क्ष्यसि, अञ्जिष्यसि अङ्क्ष्यथः, अञ्जिष्यथः अङ्क्ष्यथ, अञ्जिष्यथ
उत्तमपुरुषः अङ्क्ष्यामि, अञ्जिष्यामि अङ्क्ष्यावः, अञ्जिष्यावः अङ्क्ष्यामः, अञ्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङ्क्तात्, अङ्क्ताद्, अनक्तु अङ्क्ताम् अञ्जन्तु
मध्यमपुरुषः अङ्क्तात्, अङ्क्ताद्, अङ्ग्धि अङ्क्तम् अङ्क्त
उत्तमपुरुषः अनजानि अनजाव अनजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनक्, आनग् आङ्क्ताम् आञ्जन्
मध्यमपुरुषः आनक्, आनग् आङ्क्तम् आङ्क्त
उत्तमपुरुषः आनजम् आञ्ज्व आञ्ज्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अञ्ज्यात्, अञ्ज्याद् अञ्ज्याताम् अञ्ज्युः
मध्यमपुरुषः अञ्ज्याः अञ्ज्यातम् अञ्ज्यात
उत्तमपुरुषः अञ्ज्याम् अञ्ज्याव अञ्ज्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अज्यात्, अज्याद् अज्यास्ताम् अज्यासुः
मध्यमपुरुषः अज्याः अज्यास्तम् अज्यास्त
उत्तमपुरुषः अज्यासम् अज्यास्व अज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आञ्जीत्, आञ्जीद् आञ्जिष्टाम् आञ्जिषुः
मध्यमपुरुषः आञ्जीः आञ्जिष्टम् आञ्जिष्ट
उत्तमपुरुषः आञ्जिषम् आञ्जिष्व आञ्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आङ्क्ष्यत्, आङ्क्ष्यद्, आञ्जिष्यत्, आञ्जिष्यद् आङ्क्ष्यताम्, आञ्जिष्यताम् आङ्क्ष्यन्, आञ्जिष्यन्
मध्यमपुरुषः आङ्क्ष्यः, आञ्जिष्यः आङ्क्ष्यतम्, आञ्जिष्यतम् आङ्क्ष्यत, आञ्जिष्यत
उत्तमपुरुषः आङ्क्ष्यम्, आञ्जिष्यम् आङ्क्ष्याव, आञ्जिष्याव आङ्क्ष्याम, आञ्जिष्याम