संस्कृत धातुरूप - त्वर् (Samskrit Dhaturoop - tvar)

त्वर्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वरते त्वरेते त्वरन्ते
मध्यमपुरुषः त्वरसे त्वरेथे त्वरध्वे
उत्तमपुरुषः त्वरे त्वरावहे त्वरामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तत्वरे तत्वराते तत्वरिरे
मध्यमपुरुषः तत्वरिषे तत्वराथे तत्वरिढ्वे, तत्वरिध्वे
उत्तमपुरुषः तत्वरे तत्वरिवहे तत्वरिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वरिता त्वरितारौ त्वरितारः
मध्यमपुरुषः त्वरितासे त्वरितासाथे त्वरिताध्वे
उत्तमपुरुषः त्वरिताहे त्वरितास्वहे त्वरितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वरिष्यते त्वरिष्येते त्वरिष्यन्ते
मध्यमपुरुषः त्वरिष्यसे त्वरिष्येथे त्वरिष्यध्वे
उत्तमपुरुषः त्वरिष्ये त्वरिष्यावहे त्वरिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वरताम् त्वरेताम् त्वरन्ताम्
मध्यमपुरुषः त्वरस्व त्वरेथाम् त्वरध्वम्
उत्तमपुरुषः त्वरै त्वरावहै त्वरामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्वरत अत्वरेताम् अत्वरन्त
मध्यमपुरुषः अत्वरथाः अत्वरेथाम् अत्वरध्वम्
उत्तमपुरुषः अत्वरे अत्वरावहि अत्वरामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वरेत त्वरेयाताम् त्वरेरन्
मध्यमपुरुषः त्वरेथाः त्वरेयाथाम् त्वरेध्वम्
उत्तमपुरुषः त्वरेय त्वरेवहि त्वरेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वरिषीष्ट त्वरिषीयास्ताम् त्वरिषीरन्
मध्यमपुरुषः त्वरिषीष्ठाः त्वरिषीयास्थाम् त्वरिषीढ्वम्, त्वरिषीध्वम्
उत्तमपुरुषः त्वरिषीय त्वरिषीवहि त्वरिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्वरिष्ट अत्वरिषाताम् अत्वरिषत
मध्यमपुरुषः अत्वरिष्ठाः अत्वरिषाथाम् अत्वरिढ्वम्, अत्वरिध्वम्
उत्तमपुरुषः अत्वरिषि अत्वरिष्वहि अत्वरिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्वरिष्यत अत्वरिष्येताम् अत्वरिष्यन्त
मध्यमपुरुषः अत्वरिष्यथाः अत्वरिष्येथाम् अत्वरिष्यध्वम्
उत्तमपुरुषः अत्वरिष्ये अत्वरिष्यावहि अत्वरिष्यामहि