संस्कृत धातुरूप - क्लद् (Samskrit Dhaturoop - klad)

क्लद्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लदते क्लदेते क्लदन्ते
मध्यमपुरुषः क्लदसे क्लदेथे क्लदध्वे
उत्तमपुरुषः क्लदे क्लदावहे क्लदामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्लदे चक्लदाते चक्लदिरे
मध्यमपुरुषः चक्लदिषे चक्लदाथे चक्लदिध्वे
उत्तमपुरुषः चक्लदे चक्लदिवहे चक्लदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लदिता क्लदितारौ क्लदितारः
मध्यमपुरुषः क्लदितासे क्लदितासाथे क्लदिताध्वे
उत्तमपुरुषः क्लदिताहे क्लदितास्वहे क्लदितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लदिष्यते क्लदिष्येते क्लदिष्यन्ते
मध्यमपुरुषः क्लदिष्यसे क्लदिष्येथे क्लदिष्यध्वे
उत्तमपुरुषः क्लदिष्ये क्लदिष्यावहे क्लदिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लदताम् क्लदेताम् क्लदन्ताम्
मध्यमपुरुषः क्लदस्व क्लदेथाम् क्लदध्वम्
उत्तमपुरुषः क्लदै क्लदावहै क्लदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लदत अक्लदेताम् अक्लदन्त
मध्यमपुरुषः अक्लदथाः अक्लदेथाम् अक्लदध्वम्
उत्तमपुरुषः अक्लदे अक्लदावहि अक्लदामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लदेत क्लदेयाताम् क्लदेरन्
मध्यमपुरुषः क्लदेथाः क्लदेयाथाम् क्लदेध्वम्
उत्तमपुरुषः क्लदेय क्लदेवहि क्लदेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लदिषीष्ट क्लदिषीयास्ताम् क्लदिषीरन्
मध्यमपुरुषः क्लदिषीष्ठाः क्लदिषीयास्थाम् क्लदिषीध्वम्
उत्तमपुरुषः क्लदिषीय क्लदिषीवहि क्लदिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लदिष्ट अक्लदिषाताम् अक्लदिषत
मध्यमपुरुषः अक्लदिष्ठाः अक्लदिषाथाम् अक्लदिध्वम्
उत्तमपुरुषः अक्लदिषि अक्लदिष्वहि अक्लदिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लदिष्यत अक्लदिष्येताम् अक्लदिष्यन्त
मध्यमपुरुषः अक्लदिष्यथाः अक्लदिष्येथाम् अक्लदिष्यध्वम्
उत्तमपुरुषः अक्लदिष्ये अक्लदिष्यावहि अक्लदिष्यामहि