संस्कृत धातुरूप - तृष् (Samskrit Dhaturoop - tRRiSh)

तृष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृष्यति तृष्यतः तृष्यन्ति
मध्यमपुरुषः तृष्यसि तृष्यथः तृष्यथ
उत्तमपुरुषः तृष्यामि तृष्यावः तृष्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततर्ष ततृषतुः ततृषुः
मध्यमपुरुषः ततर्षिथ ततृषथुः ततृष
उत्तमपुरुषः ततर्ष ततृषिव ततृषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्षिता तर्षितारौ तर्षितारः
मध्यमपुरुषः तर्षितासि तर्षितास्थः तर्षितास्थ
उत्तमपुरुषः तर्षितास्मि तर्षितास्वः तर्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्षिष्यति तर्षिष्यतः तर्षिष्यन्ति
मध्यमपुरुषः तर्षिष्यसि तर्षिष्यथः तर्षिष्यथ
उत्तमपुरुषः तर्षिष्यामि तर्षिष्यावः तर्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृष्यतात्, तृष्यताद्, तृष्यतु तृष्यताम् तृष्यन्तु
मध्यमपुरुषः तृष्य, तृष्यतात्, तृष्यताद् तृष्यतम् तृष्यत
उत्तमपुरुषः तृष्याणि तृष्याव तृष्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतृष्यत्, अतृष्यद् अतृष्यताम् अतृष्यन्
मध्यमपुरुषः अतृष्यः अतृष्यतम् अतृष्यत
उत्तमपुरुषः अतृष्यम् अतृष्याव अतृष्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृष्येत्, तृष्येद् तृष्येताम् तृष्येयुः
मध्यमपुरुषः तृष्येः तृष्येतम् तृष्येत
उत्तमपुरुषः तृष्येयम् तृष्येव तृष्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृष्यात्, तृष्याद् तृष्यास्ताम् तृष्यासुः
मध्यमपुरुषः तृष्याः तृष्यास्तम् तृष्यास्त
उत्तमपुरुषः तृष्यासम् तृष्यास्व तृष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्षीत्, अतर्षीद् अतर्षिष्टाम् अतर्षिषुः
मध्यमपुरुषः अतर्षीः अतर्षिष्टम् अतर्षिष्ट
उत्तमपुरुषः अतर्षिषम् अतर्षिष्व अतर्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्षिष्यत्, अतर्षिष्यद् अतर्षिष्यताम् अतर्षिष्यन्
मध्यमपुरुषः अतर्षिष्यः अतर्षिष्यतम् अतर्षिष्यत
उत्तमपुरुषः अतर्षिष्यम् अतर्षिष्याव अतर्षिष्याम