संस्कृत धातुरूप - कृश् (Samskrit Dhaturoop - kRRish)

कृश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृश्यति कृश्यतः कृश्यन्ति
मध्यमपुरुषः कृश्यसि कृश्यथः कृश्यथ
उत्तमपुरुषः कृश्यामि कृश्यावः कृश्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकर्श चकृशतुः चकृशुः
मध्यमपुरुषः चकर्शिथ चकृशथुः चकृश
उत्तमपुरुषः चकर्श चकृशिव चकृशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्शिता कर्शितारौ कर्शितारः
मध्यमपुरुषः कर्शितासि कर्शितास्थः कर्शितास्थ
उत्तमपुरुषः कर्शितास्मि कर्शितास्वः कर्शितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्शिष्यति कर्शिष्यतः कर्शिष्यन्ति
मध्यमपुरुषः कर्शिष्यसि कर्शिष्यथः कर्शिष्यथ
उत्तमपुरुषः कर्शिष्यामि कर्शिष्यावः कर्शिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृश्यतात्, कृश्यताद्, कृश्यतु कृश्यताम् कृश्यन्तु
मध्यमपुरुषः कृश्य, कृश्यतात्, कृश्यताद् कृश्यतम् कृश्यत
उत्तमपुरुषः कृश्यानि कृश्याव कृश्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृश्यत्, अकृश्यद् अकृश्यताम् अकृश्यन्
मध्यमपुरुषः अकृश्यः अकृश्यतम् अकृश्यत
उत्तमपुरुषः अकृश्यम् अकृश्याव अकृश्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृश्येत्, कृश्येद् कृश्येताम् कृश्येयुः
मध्यमपुरुषः कृश्येः कृश्येतम् कृश्येत
उत्तमपुरुषः कृश्येयम् कृश्येव कृश्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृश्यात्, कृश्याद् कृश्यास्ताम् कृश्यासुः
मध्यमपुरुषः कृश्याः कृश्यास्तम् कृश्यास्त
उत्तमपुरुषः कृश्यासम् कृश्यास्व कृश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृशत्, अकृशद् अकृशताम् अकृशन्
मध्यमपुरुषः अकृशः अकृशतम् अकृशत
उत्तमपुरुषः अकृशम् अकृशाव अकृशाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्शिष्यत्, अकर्शिष्यद् अकर्शिष्यताम् अकर्शिष्यन्
मध्यमपुरुषः अकर्शिष्यः अकर्शिष्यतम् अकर्शिष्यत
उत्तमपुरुषः अकर्शिष्यम् अकर्शिष्याव अकर्शिष्याम